छन्दोविशेषः यस्मिन् चत्वारः तगणाः सन्ति ।
Ex. एतद् पद्यं सारङ्गस्य उदाहरणम् अस्ति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benসারং ছন্দ
gujસારંગ
hinसारंग
kokसारंग
malസാരംഗ്
oriସାରଙ୍ଗଛନ୍ଦ
urdسارنگ , سارنگ چھند
छप्पयछन्दसः षड्विंशतितमः प्रकारः ।
Ex. कविना सारङ्गे एका रचना कृता ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)