Dictionaries | References

सिन्दूरः

   
Script: Devanagari

सिन्दूरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वृक्षविशेषः   Ex. सिन्दूरस्य पुष्पाणि अतीव शोभनानि।
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  रक्तवर्णचूर्णविशेषः हिन्दुधर्मीयाणां कृते माङ्गल्यसूचकम् आभरणञ्च, यं अख्रीष्टीयाः तथा च अमुस्लिमधर्मीयाः भारतीयाः स्त्रियः प्रतिदिनं सीमन्तके भालप्रदेशे वा धारयन्ति, ख्रीष्टीयान् तथा च मुस्लिमधर्मीयान् विना इतरे सर्वे भारतीयाः पुरुषाः बालकाः च पूजाविधौ माङ्गल्यार्थं भालप्रदेशे बिन्दुमात्रं धारयन्ति, तथा च पूजादिषु देवदेवतान् समर्पयन्ति।   Ex. काश्चित् स्त्रियः सिन्दुरस्य धारणात् पतेः आयुर्वृद्धिर्भवति इति मन्यन्ते।
MERO COMPONENT OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP