Dictionaries | References स सूक्ष्मजन्तुः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 सूक्ष्मजन्तुः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun नेत्राभ्याम् अदृश्यमानः सः सूक्ष्मः जीवः यः केवलं सूक्ष्मदर्शिन्या दृश्यते। Ex. सूक्ष्मजन्तूनां कारणात् विविधाः रोगाः प्रादुर्भवन्ति। HYPONYMY:रोगाणुः ONTOLOGY:सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:bdजिउसा gujજીવાણુ hinकीटाणु kanಕೀಟಾಣು kasجَراسیٖم kokजंतू malകീടാണുക്കള് marजंतु mniꯃꯍꯤꯛ nepकीटाणु oriକୀଟାଣୁ panਕੀਟਾਣੂੰ tamகிருமி telసూక్ష్మ క్రిములు urdجراثیم Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP