Dictionaries | References

सूक्ष्मजन्तुः

   
Script: Devanagari

सूक्ष्मजन्तुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नेत्राभ्याम् अदृश्यमानः सः सूक्ष्मः जीवः यः केवलं सूक्ष्मदर्शिन्या दृश्यते।   Ex. सूक्ष्मजन्तूनां कारणात् विविधाः रोगाः प्रादुर्भवन्ति।
ONTOLOGY:
सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP