Dictionaries | References स स्मरणम् { smaraṇam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 स्मरणम् The Practical Sanskrit-English Dictionary | Sanskrit English | | स्मरणम् [smaraṇam] [स्मृ-ल्युट्] Remembering, remembrance, recollection; केवलं स्मरणेनैव पुनासि पुरुषं यतः [R.1.29.] Thinking of or about; यदि हरिस्मरणे सरसं मनः [Gīt.1.] Memory. Tradition, traditional precept; इति भृगुस्मरणात् (opp. श्रुति). Mental recitation of the name of a deity. Remembering with regret, regretting. Rhetorical recollection, regarded as a figure of speech; thus defined: यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः स्मरणम् [K. P.1.] -णी A rosary of beads (for counting). Comp. अनुग्रहः a kind remembrance. the favour of remembrance; अद्य तूच्चैस्तरं ताभ्यां स्मरणानुग्रहात्तव [Ku. 6.19.] -अपत्यतर्पकः a turtle, tortoise.-अयौगपद्यम् the non-simultaneousness of recollections.-पदवी death. Rate this meaning Thank you! 👍 स्मरणम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun कस्यचित् दृष्टस्य श्रुतस्य जातस्य वा विषयस्य मनसि विद्यमानत्वस्य क्रिया। Ex. भवान् मया कदा दृष्टः एतस्मिन् विषये मम स्मरणं नास्ति। HYPONYMY:मननम् ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:संस्मरणम् अनुस्मरणम्Wordnet:asmস্মৰণ benস্মরণ gujયાદ hinस्मरण kasیاد nepसम्झना urdحافظہ , یادداشت , یاد noun नवधा भक्तिलक्षणेषु एकः यस्मिन् उपासकः उपास्यं नित्यं स्मरति। Ex. केचित् भक्ताः कार्यकाले अपि ईश्वरस्य स्मरणं कुर्वन्ति। HOLO MEMBER COLLECTION:नवधाभक्तिः HYPONYMY:प्रातःस्मरणम् ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benস্মরণ gujસ્મરણ hinस्मरण kanಸ್ಮರಣೆ malസ്മരണം marस्मरणभक्ती oriସ୍ମରଣ panਸਿਮਰਨ tamநினைவில் கொள்ளல் telస్మరణం urdیاد , نام کا وطیفہ کرنا See : अभिज्ञा, स्मरणशक्तिः, स्मृतिः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP