Dictionaries | References स स्वप्नदर्शनम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 स्वप्नदर्शनम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun निद्रायां दृश्यमानं मनोकल्पितं दृश्यम्। Ex. सः प्रतिदिने स्वप्नदर्शनं करोति। HYPONYMY:दुःस्वप्नम् ONTOLOGY:मनोवैज्ञानिक लक्षण (Psychological Feature) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:स्वप्नसृष्टिः स्वापः संवेशःWordnet:asmসপোন bdसिमां gujસપનું hinसपना kanಸ್ವಪ್ನ kasخواب kokसपन malസ്വപ്നം marस्वप्न mniꯃꯪ nepसपना oriସ୍ୱପ୍ନ panਸੁਪਨਾ tamகனவு telకల urdخواب , سپنا , خیالی وہم Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP