वर्णवृत्तविशेषः।
Ex. हंस्याः प्रत्येकस्मिन् चरणे द्वौ मगणौ एकः तगणः एकः सगणः तथा एकः गुरुश्च भवति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
स्त्रीत्वविशिष्टः हंसः।
Ex. सरसि हंसस्य हंस्याः च नैके युग्माः सन्ति।
ONTOLOGY:
पक्षी (Birds) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
hinहंसी
marहंसी
urdہنسنی , ہنسن