पाकिस्तानदेशस्य दक्षिणदिशि वर्तमानं नगरम्।
Ex. हैदराबादनगरं सिन्धुनद्याः तटे स्थितम् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
भारतदेशे वर्तमानस्य आन्ध्रप्रदेशस्य राजधानी।
Ex. हैदराबादनगरे वर्तमानं चारमीनार इति भवनम् आवश्यं प्रेक्षणीयम्।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)