-
बाध् [bādh] 1 Ā. (बाधते, बाधित)
-
To harass, oppress, torment, press hard, annoy, trouble, disturb, vex, pain (persons or things); ऊनं न सत्त्वेष्वधिको बबाधे [R.2.14;] भूरिभारभराक्रान्तः स्कन्ध एष नु बाधति । न तथा बाधते स्कन्धो यथा बाधति बाधते Subhāṣ.; [Me.55;] [Ms.9.226;1.129;] [Bk.14.45.]
-
To resist, oppose, thwart, check, obstruct, arrest, interfere with; गुणानुरागादिव सख्यमीयिवान् न बाधतेऽस्य त्रिगणः परस्परम् [Ki.1.11;] [U.5.19.]
-
To attack, assault, assail; स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् [Bhāg.3.19.4.]
Site Search
Input language: