यः आश्रमे निवसति।
Ex. आश्रमवासिनः साधकाः प्रातः चतुर्वादनतः रात्रौ नववादनपर्यन्तं यावत् साधनां कुर्वन्ति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
benআশ্রমী
gujઆશ્રમી
kanಆಶ್ರಮವಾಸಿ
kasآشرمُک , آشرٔمۍ
malആശ്രമവാസിയായ
panਆਸ਼ਰਮੀ
tamஆசிரமத்திலுள்ள
telఆశ్రమవాసులైన
urdآشرمی , آشرم کا