पूतिभूतम् (धान्यम्)।
Ex. कृषकः उपक्लिन्नं गोधूमं शोषयति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
hinभकराँधा
kanಕೊಳೆತ್ತಿರುವ
kasسَڑیومُت
kokकुशिल्ले
malചീഞ്ഞു പോയ
mniꯅꯝꯊꯤꯔꯕ
nepसडियल
panਸੜਿਆ ਹੋਇਆ
tamஅழுகிய
telమగ్గిపోయిన
urdبکھراندھا