Dictionaries | References

एकमुखीरूद्राक्षः

   
Script: Devanagari

एकमुखीरूद्राक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः रुद्राक्षः यस्मिन् केवलम् एकं मुखं छिद्रं वा भवति ।   Ex. एकमुखीरुद्राक्षः अत्यन्तं शुभं मन्यते ।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP