शीखधर्मीयाणां धार्मिकः ग्रन्थः यः शीखाधर्मीयैः एकादशतमः गुरुः इत्यपि मन्यन्ते ।
Ex. हरप्रीतः प्रतिदिनं गुरुग्रन्थसाहबं पठति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinश्री गुरु ग्रंथ साहब
kanಶ್ರೀ ಗುರು ಗ್ರಂಥ ಸಾಹಬ್
kokश्री गुरु ग्रंथ साहब
marश्री गुरू ग्रंथ साहिब