ग्रीवाम् अभितः वस्त्रस्य कठिनः अवयवः।
Ex. सः ग्रैवम् ऊर्ध्वं कृत्वा गच्छति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
ग्रैवेयम् ग्रैवेयकम्
Wordnet:
asmকলাৰ
bdकलार
benকলার
gujકોલર
hinकॉलर
kanಕೊರಳುಪಟ್ಟಿ
kasنال , کالَر , گِریبان
kokगोल
malകോളര്
marकॉलर
mniꯐꯨꯔꯤꯠꯀꯤ꯭ꯉꯛꯁꯝ
nepबकराम
oriକଲର
panਕਾਲਰ
tamகழுத்துப்பட்டி
telకాలరు
urdکالر , گلوبند , پٹا