कन्दविशेषः तैलप्रधानः रक्तवर्णीय कन्दः आयुर्वेदे अस्य गुणाः लोहद्रावित्वम्, कटुत्वम्, उष्णत्वम् च।
Ex. बालकाः भृष्टेभ्यः तैलकन्देभ्यः स्पृह्यन्ति
MERO COMPONENT OBJECT:
भूमुग्दः
ONTOLOGY:
झाड़ी (Shrub) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
भूमुग्दः द्रावककन्दः
Wordnet:
asmচীনা বাদাম
bdबादाम
gujમગફળી
kanಕಡಲೇಕಾಯಿಗಿಡ
kasجَلہٕ گوزٕ کُل
kokभिकणांचो रोंपो
malനിലക്കടല
mniꯂꯩꯕꯥꯛ꯭ꯍꯋꯥꯏ
oriଚିନାବାଦାମ
telవేరుశెనగ చెట్టు
urdمونگ پھلی