Dictionaries | References द दक्षिणाप्रवणः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 दक्षिणाप्रवणः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun तत् स्थानं यद् उत्तरदिकपेक्षया दक्षिणदिशि गच्छति । Ex. दक्षिणाप्रवणम् श्राद्धादिनां कृते उपयुक्तं मन्यन्ते । ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:दक्षिणाप्रवणा दक्षिणाप्रवणम्Wordnet:benদক্ষিণ প্রবণ gujદક્ષિણ પ્રવણ hinदक्षिण प्रवण oriଦକ୍ଷିଣ ପ୍ରବଣ urdشمال متمایل Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP