पञ्चभिः चरणैः युक्तः वैदिकं छन्दः।
Ex. पदपङ्कतौ प्रत्येकस्मिन् चरणे पञ्च वर्णाः भवन्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benপদপংক্তি
gujપદપંક્તિ
hinपदपंक्ति
kokपदपंक्ती
oriପଦପଂକ୍ତି
panਪਦਪੰਕਤੀ
urdپَدپَنکتِی