ह्यस्तनात् पूर्वः दिवसः।
Ex. सः परह्यः अटितुं गतः।
ONTOLOGY:
समयसूचक (Time) ➜ क्रिया विशेषण (Adverb)
Wordnet:
asmপৰহি
bdदाखालि
gujપરમ દિવસ
kasاوترٕ
malമെനിഞ്ഞാന്ന്
mniꯅꯍꯥꯟ
oriପଅରିଦିନ
panਪਰਸੋਂ
telఎల్లుండి
गतदिनात् पूर्वदिनम्।
Ex. आ परह्यः सः अस्वस्थः।
ONTOLOGY:
समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmপৰহি
benগত পরশু
gujપરમદિવસ
hinपरसों
kanಮೊನ್ನೆ
kokपयर
malമിനിയാന്നു്
marपरवा
mniꯅꯍꯥꯟ
nepअस्ति
oriପଅରଦିନ
panਪਰਸੋ
tamமுந்தாநாள்
telమొన్న