अधःस्थम् उपरिस्थं भवति उपरिस्थम् अधःस्थम् इत्येतादृशः स्थितिपरिवर्तनप्रेरणानुकूलः व्यापारः।
Ex. सत्वरं रोटिकां परिवर्तय नो चेत् सा दहेत्।
ONTOLOGY:
कार्यसूचक (Act) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
Wordnet:
asmলুটিওয়া
bdबेल्थाय
benওল্টানো
gujઉલટવું
hinउलटना
kanಮಗುಚಿ ಹಾಕು
kasپھُِیٛرُن
malതിരിച്ചിടുക
marउलटणे
mniꯑꯣꯅꯊꯣꯛꯄ
nepपल्टाउनु
oriଓଲଟାଇବା
panਪਲਟਣਾ
tamதிருப்பிபோடு