पिण्डखर्जुरस्य फलं मिष्टान्नेषु उपयुज्यते।
Ex. पितृव्यः रुदते बालकाय पिण्डखर्जुरम् ददाति।
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdखेजुर
gujખારેક
hinछुहारा
kanಉತ್ತುತ್ತಿ
kasخٔضٕر
malഈന്തപ്പഴം
marखारीक
nepखजूर
oriଖଜୁରୀ
panਛੁਹਾਰਾ
telఖర్జూరపు కాయ
urdچھوہارا , خرما