पादौ स्पृष्ट्वा भक्तिश्रद्धातिशययुक्तः नमस्कारः।
Ex. तेन गुरौ प्रणतिः कृता।
HYPONYMY:
साष्टाङ्ग प्रणामः
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
प्रणामः प्रणिपातः
Wordnet:
benপ্রণাম
gujપ્રણામ
hinप्रणाम
kanನಮಸ್ಕಾರ
kasپرٛنام
kokप्रणाम
malപ്രണാമം
oriଦଣ୍ଡବତ
panਪ੍ਰਣਾਮ
telవందనం
urdپرنام , سلام