जले गाहनस्य क्रिया।
Ex. विगाहकः सागरे मज्जनं करोति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benডুবুরির কাজ
gujગોતાખોરી
hinगोताखोरी
kasسرٛانٛٹھ واٮَ۪ن وول
kokबुचकळणी
marपाणडुबकी
oriବୁଡ଼ିବାକାର୍ଯ୍ୟ
panਗੋਤਾਖੋਰੀ
urdغوطہ خوری