अपरिपक्वस्य जन्तोः वनस्पतेः वा एका कोशिका यस्यां युग्मकस्य उत्पत्तिः भवति।
Ex. युग्मककोशिकया युग्मकस्य निर्मितिः अर्धसूत्रीविभाजनेन भवति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅবিভক্ত কোষিকা
gujયુગ્મક કોશિકા
hinयुग्मक कोशिका
kanಗಮಿಟೋ ಕೋಶ
kasگیٚمیٹوسایِٹ
kokयुग्मक पेशींपुंजुलो
malയുഗ്മകോശം
oriଯୁଗ୍ମକ କୋଷିକା
panਸੰਯੋਗੀ ਕੋਸ਼ਿਕਾ
tamபுணரிச்செல்
telయుగ్మం
urdجفتی خلیہ