Dictionaries | References

रोगसञ्चारः

   
Script: Devanagari

रोगसञ्चारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  रोगाणूनां शरीरे प्रवेशः।   Ex. वृष्टिकाले रोगसञ्चारः अधिकः भवति।
HYPONYMY:
मरकः
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
रोगसङ्क्रमणम्
Wordnet:
asmসংক্রমণ
bdसन्देरग्रा बेराम
benসংক্রমণ
hinसंक्रमण
kanಸಾಂಕ್ರಮಿಕ
kokसंसर्ग
malപകര്ച്ചവ്യാധികള്‍
mniꯁꯟꯗꯣꯛꯀꯟꯕ
nepसङ्क्रमण
panਸੰਕਰਮਣ
telసంక్రమణ
urdچھوت

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP