यात्रिकान् एकस्थानाद् अन्यस्थानं नेतुम् उपयुज्यमानं बृहत् यानम्।
Ex. लोकयानं रेलयानं च एते सामान्यजनानाम् अतीव उपयुक्ते यात्रासाधने स्तः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
सर्वयानम् वहित्रम्
Wordnet:
asmবাছ
kanಬಸ್
kasگٲڈۍ
kokबस
malബസ്
marबस
mniꯕꯁ
nepबस
oriବସ୍
tamபேருந்து
telబస్సు
urdبس
तद् यानं येन यात्रीगणाः यात्रां कुर्वन्ति।
Ex. बस इति लोकयानस्य प्रकारः अस्ति।
HYPONYMY:
रिक्शायानम् रुग्णवाहिका वहित्रयानम्
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmযাত্রীবাহী গাড়ী
bdदैबायग्रा गारि
benযাত্রীবাহী গাড়ি
gujસવારી
hinसवारी गाड़ी
kanಸಂಚಾರಿ ವಾಹನ
kasسوارِ گٲڑۍ
kokप्रवास वाहन
malസവാരി വാഹനം
marप्रवासी वाहन
mniꯃꯤꯌꯥꯝꯕꯨ꯭ꯄꯨꯅꯕ꯭ꯒꯥꯔꯤ
nepसवारी गाड़ी
oriଯାତ୍ରୀବାହୀ ଗାଡ଼ି
panਸਵਾਰੀ ਗੱਡੀ
tamசவாரிவண்டி
telప్రయాణపుబండి
urdسواری گاڑی