Dictionaries | References

हीरः

   
Script: Devanagari

हीरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मात्रिकः छन्दोविशेषः।   Ex. हीरे त्रयोविंशतिः मात्राः भवन्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  वर्णवृत्तविशेषः।   Ex. हीरस्य प्रत्येकस्मिन् चरणे क्रमेण भगणः सगणः नगणः जगणः नगणः तथा रगणः भवति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  छप्पयछन्दसः भेदविशेषः।   Ex. हीरस्य उदाहरणं वदतु।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benহীর
kokहीर
oriହୀର
panਹੀਰ
urdہِیر
   See : शिवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP