-
पुढील
-
पुढे
-
ONWARD , ONWARDS, adv.
अग्रे, अग्रतस्, पुरस्, पुरतस्, पुरस्तात्, अभितस्,अभिमुखं -खे, प्रतिमुखं -खे, अग्रभागं, प्रति, उत्तरेण, ऊर्द्ध्वं, or expressed by प्र; as,
‘proceeding onwards,’ अग्रे गमनं, अग्रगमनं, प्रगमनं,प्रस्थानं. —
(A little further) किञ्चिदन्तरं -रेण, किञ्चिदपरतस्.
-
ONWARD , a.
(Advanced, in advance) अग्रः -ग्रा -ग्रं, अग्रिमः -मा-मं, अग्रगामी -मिनी -मि (न्), अग्रगः -गा -गं, अग्रतःसरः -रा -रं, अग्रसरः-रा -रं, प्रगतः -ता -तं. —
(Increased) वर्धितः -ता -तं, प्रवृद्धः -द्धा -द्धं,प्ररूढः -ढा -ढं.
Site Search
Input language: