|
अग्र [agra] a. a. [अङ्ग्-रन् नलोपः [Uṇ.2.28] ] First, foremost, chief, best, prominent, principal, pre-eminent; ˚महिषी chief queen; ˚वातमासेवमाना [M.1.] front (and hence, fresh) breeze; ˚आसनम् chief seat, seat of honour; माम- ग्रासनतोऽवकृष्टमवशं ये दृष्टवन्तः पुरा [Mu.1.12.] Excessive, over and above, surplus; supernumerary, projecting (अधिक). -ग्रः Setting mountain; अग्रसानुषु नितान्तपिशङ्गैः [Ki.9.7.] ग्रम् (a) The foremost or topmost point, tip, point (opp. मूलम्, मध्यम्); (fig.) sharpness, keenness; धर्मस्य ब्राह्मणो मूलम् मग्रं राजन्य उच्यते [Ms.11.83;] दर्व्याम् अग्रं मूलम् मध्यम् &c.; नासिका˚ tip of the nose; सूचि˚ &c.; समस्ता एव विद्या जिह्वाग्रेऽभवन् [K.346] stood on the tip of the tongue; अमुष्य विद्या रसनाग्रनर्तकी [N.1.5.] (b) Top, summit, surface; कैलास˚, पर्वत˚, &c. Front, van; अग्रे कृ put in the front or at the head; तामग्रे कृत्वा [Pt.4.] See अग्रे. The best of any kind; स्यन्दनाग्रेण with the best of chariots; प्रासादाग्रैः [Rām.] Superiority, excellence (उत्कर्ष); अग्रादग्रं रोहति Tāṇḍya. Goal, aim, resting place (आलम्बनम्); मनुमेकाग्रमासीनम् [Ms.1.1,] See ˚भूमि also. Beginning, See अग्रे. A multitude, assemblage. Overplus, excess, surplus; साग्रं स्त्रीसहस्रम् Rām. 1 women and more; so साग्रकोटी च रक्षसाम्. A weight = पल q. v. A measure of food given as alms (ब्राह्मणभोजनम् occurring in अग्रहार); प्रयतो ब्राह्मणाग्रे यः श्रद्धया परया युतः । [Mb.13.65.13.] (Astr.) Amplitude of the sun (˚ग्रा, अग्रका also). cf. ...अग्रमालम्बनेऽधिके । पुरोपरिप्रान्ताद्येषु न पुंसि प्रमिताशने । [Nm.] Forepart of time; नैवेह किंचनाग्र आसीत् [Bṛi. Up.1.2.1.] In compounds as first member meaning 'the forepart', 'front', 'tip' &c.; e. g. ˚अक्चयः First procurement (cf. Daṇḍaviveka G. O. S.52, [p.43] ). ˚पादः -चरणः the forepart of the foot, toe; so ˚हस्तः, ˚करः, ˚पाणिः &c.; ˚सरोरूहम् the topmost lotus. पद्मानि यस्याग्रसरोरुहाणि [Ku.1.16.] ˚कर्णम् Tip-ear; top of the ear; [Mātaṅga L.5.7.] ˚कायः forepart of the body; so ˚नखम्, ˚नासिका tip of the nail, nose &c., -adv. In front, before, ahead. -Comp. -अंशुः [अग्रम् अंशोः] the focal point. -अक्षि n. n. [कर्म.] sharp or pointed vision, side-look (अपाङ्गवीक्षण); अग्राक्ष्णा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत् [Rām.] -अद्वन् a. a. having precedence in eating. -अनी (णी) कः (कम्) vanguard; दीर्घाल्लँघूंश्चैव नरानग्रानीकेषु योधयेत् [Ms.7.193;] [अग्राणीकं रघुव्याघ्रौ राक्षसानां बभञ्जतुः [Rām.] -अयणीयम [अग्रं श्रेष्टं अयनं ज्ञानं तत्र साधु छ]. goal of ambition or object aimed at; ततोऽग्रभूमिं व्यवसायासिद्धेः [Ki.17.55;] त्वमग्र- भूमिर्निरपायसंश्रया [Śi.1.32] (प्राप्यस्थानम्). the topmost part, pinnacle; विमान˚ [Me.71.] -महिषी the principal queen. -मांसम् [अग्रं भक्ष्यत्वेन प्रधानं मांसम्] flesh in the heart, the heart itself; ˚सं चानीतं [Ve.3.2.] morbid protuberance of the liver. -यणम् [अग्रम् अयनात् उत्तरायणात् णत्वं शकं˚ तद्विधानकालोऽस्य अच् (?) [Tv.] ] a kind of sacrificial ceremony. See आग्रयण. -यानa. [अग्रे यानं यस्य, या-ल्युट्] taking the lead, foremost. (-नम्) an army that stops in front to defy the enemy. मनोऽग्रयानं वचसा निरुक्तं नमामहे [Bhāg.8.5.26.] -यायिन् a. [अग्रे यास्यति या-णिनि] taking the lead, leading the van; पुत्रस्य ते रणशिरस्ययमग्रयायी [Ś.7.26.] मान- धनाग्रयायी [R.5.3,5.62.18.1.] -योधिन् [अग्रे स्थित्वा युध्यते] the principal hero, champion राक्षसानां वधे तेषां ˚धी भविष्यति Rām.; so ˚वीर; कर्मसु चाग्रवीरः. -रन्ध्रम् opening fore-part; त्रासान्नासाग्ररन्ध्रं विशति [Māl.1.1.] -लोहिता [अग्रं लोहितं यस्याः सा] a kind of pot-herb (चिल्लीशाक). -संख्या the first place or rank; पुत्रः समारोपयदग्रसंख्याम् [R.18.3.] -वक्त्रम् N. of a surgical instrument, [Suśr.] -वातः fresh breeze; अग्रवातमासेवमाना [M.1.] -शोमा towering beauty or the beauty of the peaks; कैलासशैलस्य यदग्रशोभाम् । [Bu. ch.1.3.] -संधानी [अग्रे फलोत्पत्तेः प्राक् संधी- यते ज्ञायते ऽनया कार्यम् [Tv.] ] the register of human actions kept by Yama (यत्र हि प्राणिवर्गस्य प्राग्भवीयकर्मानुसारेण शुभा- शुभसूचकं सर्वं लिख्यते सा यमपञ्जिका). -सन्ध्या early dawn; कर्कन्धूनामुपरि तुहिनं रञ़्जयत्यग्रसन्ध्या [Ś.4.] [v.1.] -सर = यायिन् taking the lead; आयोधनाग्रसरतां त्वयि वीर याते [R.5.71.] -सारा [अग्रं शीर्षमात्रं सारो यस्याः सा] a sprout which has tips without fruits. a short method of counting immense numbers. -हर a. a. [अग्रे ह्रियते दीयतेऽसौ; हृ-अच्] that which must be given first. = अग्रहारिन्. -हस्त (˚कर; ˚पाणिः,) the forepart of the hand or arm; अग्रहस्तेन गृहीत्वा प्रसादयैनाम् [Ratn.3;] forepart of the trunk (of an elephant); often used for a finger or fingers taken collectively; शीतलस्ते ˚स्तः [Mk.3;] अतिसाध्वसेन वेपते मे ˚स्तः [Ratn.1;] कुसुमित इव ते ˚स्तः प्रतिभाति [M.1.;] प्रसारिते ˚स्ते [M.4;] ˚हस्तात्प्रभ्रष्टं पुष्पभाजनम् [Ś.4.] slipped from the fingers; also the right hand; अथ ˚हस्ते मुकुलीकृताङ्गुलौ [Ku.5.63.] (अग्रश्चासौ हस्तश्च Malli.). [Ki.5.29.] -हायनः (णः) [अग्रः श्रेष्ठः हायनो व्रीहिः अत्र, णत्वम्] the beginning of the year; N. of the month मार्गशीर्ष; (मासानां मार्गशीर्षोऽहम् [Bg. 1.35.] ); ˚इष्टिः नवशस्येष्टिर्यागभेदः. हारः a grant of land given by kings (to Brāhmaṇas) for sustenance (अग्रं ब्राह्मणभोजनं, तदर्थं ह्रियन्ते राजधनात् पृथक् क्रियन्ते ते क्षेत्रादयः- नीलकण्ठ; क्षेत्रोत्पन्नशस्यादुद्धृत्य ब्राह्मणोद्देशेन स्थाप्यं धान्यादि, गुरुकुला- दावृत्तब्रह्मचारिणे देयं क्षेत्रादि, ग्रामभेदश्च [Tv.] ); अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम् [Mb.3.64.4.] कस्मिंश्चिदग्रहारे [Dk.8.9.] the first offering in वैश्वदेव [Mb.3.234.47.] N. N. of a Buddhistic tenet (उत्पादपूर्वमग्रायणीयमथ वीर्यता प्रवादः स्यात् -हेमचन्द्रः). title of the second of the fourteen oldest Jain books (Pūrvas). -अवलेहितम् [अग्रम् अव- लेहितम् आस्वादितं यस्य] food at a Śrāddha ceremony, the chief part of which has been tested. -आसनम् First seat of honour; मामग्रासनतोऽवकृष्टमवशम् [Mu.1.12.] -उत्सर्गः taking a thing by leaving its first portion in conformity with the rule of laying by nothing for the next day (i. e. the rule of non hoarding); cf. Daṇḍaviveka G. O. S.52, [pp.43-44.] -उपहरणम् first supply.-उपहरणीय a. [अग्रे उपह्रियते कर्मणि अनीयर्] that which is first offered or supplied. [अग्रम् उपह्रियते यस्मै हृ- संप्रदाने अनीयर्] श्राद्धाद्यर्थमुपकल्पितस्य अन्नादेरग्रे दानोद्देश्यः वास्तु- देवादिः [Tv.] करः = अग्रहस्तः q. v. the focal point.-केशः front line of hair; ˚शेषु रेणुः अपहरति [K.86.] -गः [अग्रे गच्छतीति, गम्-ड] a leader, a guide; taking the lead; marching foremost. -गण्य a. a. [अग्रे गण्यतेऽसौ] foremost, to be ranked first; शमनभवनयाने यद्भवानग्रगण्यः Mahān. -गामिन् a. a. [अग्रे गच्छति] a leader; प्रष्ठोऽग्रगामिनि [P.VIII.3.92.] -ज a. a. [अग्रे जायते; जन्-ड.] first born or produced; आनन्देनाग्रजेनेव [R.1.78.] (जः) the first born, an elder brother; सुमतिं ममाग्रजमवगच्छ [M.5;] अस्त्येव मन्युर्भरताग्रजे मे [R.14.73.] a Brāhmaṇa. (-जा) an elder sister; so ˚जात, ˚जातक, ˚जाति. -जङ्घा the forepart of the calf. -जन्मन् m. m. [अग्रे जन्म यस्य सः] the first-born, an elder brother; जनकाग्रजन्मनोः शासनमतिक्रम्य [Dk.2.] a Brāhmaṇa (वर्णेषु मध्ये अग्रजातत्वात्, or अग्रात् प्रधानाङ्गात् मुखात् जातत्वात्, ब्राह्मणोऽस्य मुखमासीत्, तस्मात् त्रिवृत् स्तोमानां मुखम... अग्निर्देवतानां ब्राह्मणो मनुष्याणाम्; तस्माद् ब्राह्मणो मुखेन वीर्यं करोति मुखतो हि सृष्टः Tāṇḍya); अतिवयसमग्रजन्मानम् [K.12;] अवो- चत् ˚न्मा [Dk.13.3;] N. of Brahmā, as he was the first to be born in the waters. cf. अग्रजन्मा द्विजे ज्येष्ठभ्रातरि ब्रह्मणि स्मृतम् [Nm.] -जिह्वा the tip of the tongue. -ज्या (astr.) the sign of the amplitude. -दानिन् [अग्रे दानम् अस्य; अग्र- दान-इनि] a (degraded) Brāhmaṇa who takes presents offered in honour of the dead (प्रेतोद्देशेन यद्दानं दीयते तत्प्रति- ग्राही); लोभी विप्रश्च शूद्राणामग्रेदानं गृहीतवान् । ग्रहणे मृतदानानां (ग्रहणात्तिलदानानां [Tv.] ) अग्रदानी बभूव सः ॥ -दानीयः [अग्रे दानमर्हति छ] = अग्रदानिन्. -दूतः a harbinger; कृष्णाक्रोधा- ग्रदूतः [Ve.1.22;] ˚दूतिका [Dk.2;] महीपतीनां प्रणयाग्रदूत्यः [R.6.12;] -देवी the chief queen; समग्रदेवीनिवहाग्र- देवी... । [Bu.ch.1.15.] -धान्यम a cereal grain. (Mar. जोंधळा), Holcus soraghum or Holcus spicatus. (Mar. बाजरी). -निरूपणम् predestination; prophecy, determining beforehand. -नीः (णीः) [अग्रे नीयते असौ नी-क्विप्, णत्वम्] a leader, foremost, first, chief; ˚णी- र्विरागहेतुः [K.195;] अप्यग्रणीर्मन्त्रकृतामृषीणाम् [R.5.4.] chief. fire. -पर्णी [अग्रे पर्णं यस्याः सा-ङीप्] cowage, Carpopogon Pruriens (अजलोमन्). [Mar. कुयली]. -पातिन् a. a. [अग्रे आदौ पतति; पत्-णिनि] happening beforehand, antecedent; [˚तीनि शुभानि निमित्तानि [K.65.] -पादः the forepart of the foot; toes; नवकिसलयरागेणाग्रपादेन [M.3.12;] ˚स्थिता standing on tiptoe. [Ś.5.] -पाणिः = ˚हस्तः q. v.-पूजा the highest or first mark of reverence or respect; ˚जामिह स्थित्वा गृहाणेदं विषं प्रभो [Rām.] -पेयम् precedence in drinking. -प्रदायिन् a. a. giving in advance; तेषामग्र- प्रदायी स्याः कल्पोत्थायी प्रियंवदः [Mb.5.135.35.] -बीज a. a. [अग्रं शाखाग्रं बीजमुत्पादकं यस्य] growing by means of the tip or end of branches, growing on the stock or stem of another tree, such as 'कलम' in Mar. (-जः) a viviparous plant. -भागः [कर्म.] the first or best part (श्राद्धादौ प्रथममुद्धृत्य देयं द्रव्यम्) remnant, remainder (शेषभाग). fore-part, tip, point. (astr.) a degree of amplitude. -भागिन् a. a. [अग्र- भागोऽस्यास्ति; अस्त्यर्थे इनि] first to take or claim (the remnant); अलङ्क्रियमाणस्य तस्य अनुलेपनमाल्ये ˚गी भवामि [V. 5,] claiming the first share of the remnant etc. -भावः precedence. उदारसंख्यैः सचिवैरसंख्यैः कृताग्रभावः स उदाग्रभावः [Bu.ch.] I.15. -भुज् a. having precedence in eating. स तानग्रभुजस्तात धान्येन च धनेन च [Mb.1.178.12.] gluttonous, voracious (औदरिक). -भूः [अग्रे भवति भू-क्विप्] = ˚ज. -भूमिः f. f.
|