Dictionaries | References

आत्मानं संयम्

   
Script: Devanagari

आत्मानं संयम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  सावधानतया मनोवेगनियमनानुकूलः व्यापारः।   Ex. जीवनं मृत्युश्च ध्रुवम् अतः न शोचनीयम् भवता, आत्मानं संयच्छस्व।
ONTOLOGY:
कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
निग्रह
Wordnet:
kanಸಂತೈಸು
kasسنٛمبالُن
mniꯊꯦꯝꯖꯤꯟꯕ
oriସମ୍ଭାଳିବା
telఓర్చుకొను
urdسنبھالنا , قابومیںرکھنا , قابو میں کرنا ,

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP