Dictionaries | References उ उपजातिः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 उपजातिः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun संज्ञाविशेषः, (जीवविज्ञाने) कस्यापि प्राणिवंशस्य वनस्पतिवंशस्य वा भूप्रदेशम् अधिकृत्य अथ वा कम् अपि विशेषम् अधिकृत्य सजातीयेभ्यः अन्येभ्यः अवच्छेदनार्थं कृतः उपभेदः Ex. यूका इति कृमिजातेः उपजातिः अस्ति ONTOLOGY:समूह (Group) ➜ संज्ञा (Noun) SYNONYM:उपप्रकारः उपविशेषः उपभेदः अन्ववायः शाखाभेदःWordnet:benউপ প্রজাতি hinउपजाति kokपोटजात oriଉପଜାତି panਉੱਪ ਜਾਤੀ tamதுணைவகை urdنژاد , ریس Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP