कस्यापि राज्यस्य राष्ट्रस्य वा केन्द्रेण सम्बद्धः।
Ex. अधुना भारतस्य केन्द्रीया सत्ता विविधपक्षाणां सङ्घस्य अस्ति।
MODIFIES NOUN:
क्रिया वस्तुः
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
Wordnet:
asmকেন্দ্রীয়
bdमिरुवारि
benকেন্দ্রীয়
hinकेंद्रीय
kanಕೇಂದ್ರೀಯ
kasمرکٔزی
kokकेंद्रीय
malകേന്ദ്രത്തിന്റെ
marकेंद्रीय
mniꯃꯌꯣꯜ꯭ꯂꯝꯗꯝꯒꯤ
oriକେନ୍ଦ୍ରୀୟ
tamமத்திய
telకేంద్రీయ
urdمرکزی