Dictionaries | References

नियन्त्रक तथा महालेखापरीक्षकः

   
Script: Devanagari

नियन्त्रक तथा महालेखापरीक्षकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः शासकीयः अधिकारी यः संवैधानिक कार्याणि साधयति तथा सर्वकारस्य व्ययस्य निरीक्षणं करोति।   Ex. नियन्त्रक तथा महालेखापरीक्षकेण सर्वेषां राज्यानां आयव्ययस्य विवरणं याचितम्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benনিয়ন্ত্রক ও মহা লেখা পরীক্ষক
gujનિયામક તથા ઓડિટર જનરલ
hinनियन्ता तथा महालेखा परीक्षक
marनियंत्रक आणि महालेखापरीक्षक
oriନିୟନ୍ତ୍ରକ ତଥା ମହାଲେଖା ପ୍ରବନ୍ଧକ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP