Dictionaries | References

भक्ष्(भक्षति/ते)

   
Script: Devanagari

भक्ष्(भक्षति/ते)

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  अन्नस्य गल-बिलाधः संयोगानुकूल व्यापारः।   Ex. भो माणवक, भक्षय एतत् फलम्।
CAUSATIVE:
खादय्
HYPERNYMY:
कृ
ONTOLOGY:
उपभोगसूचक (Consumption)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
भक्ष् (भक्षयति) भुज् खाद् अश् घस् खद् हु चर्ब छम् चम् (चमति) वी वेवी चम् (चम्नोति) वल्भ् जक्ष् चष् (वि)चम् चर्व् (चर्वति) चर्व् (चर्वयति) कुड् अम् (सम्) अञ्ज् चर् कूड् क्रुड् स्खद् स्नुस् (उप)युज् (उपयुनक्ति) (उप)युज् (उपयुङ्क्ते) भ्रक्ष् भ्लक्ष् प्लक्ष्
Wordnet:
asmখোৱা
gujખાવું
hinखाना
kanತಿನ್ನು
kokखावप
malകഴിക്കുക
marखाणे
mniꯆꯥꯕ
nepखानु
oriଖାଇବା
tamசாப்பிடு
urdکھانا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP