Dictionaries | References

भावः

   
Script: Devanagari

भावः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यामपि क्रियायां शरीरावयवानां स्थितिः।   Ex. भवान् सुप्तः अस्ति इति सूचयति अस्मिन् छायाचित्रे भवतः भावः।
HYPONYMY:
आसनम् अर्धचन्द्रः गरुडपक्षः मुष्टिः कुक्षिः विभ्रमः अङ्गविक्षेपः नेत्रमुद्रा स्थानकम्
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
SYNONYM:
अवस्था
Wordnet:
bdमुद्रा
benমুদ্রা
gujમુદ્રા
hinमुद्रा
kanಭಂಗಿ
kasپوز
malപോസ്
marअंगस्थिती
mniꯁꯛꯐꯝ
nepमुद्रा
oriଅଙ୍ଗଭଙ୍ଗୀ
panਮੁਦਰਾ
telఆకృతి
urdحالت , انداز , وضع , شکل , ادا , کیفیت
 noun  प्रकृतिजन्यबोधे यः विशेषणतया भासते।   Ex. सौन्दर्य इति शब्दे सुन्दरस्य भावः अस्ति।
HYPONYMY:
अस्मिता अनुत्तरदायित्वम् प्रतिबद्धता दुर्दशाग्रस्तता कर्मण्यता राजता अस्थिरता मध्यस्थता मुक्तिः सौष्ठवता अनुशासनहीनता आक्रामकता अपराधित्वम् सम्भाषणशीलता इष्टता आरम्भता उत्कूलनिकूलम् प्रकम्पनम् आचार्यता आघ्राणम् भर्जनम् निःसारता असमाप्तिः असहायता निर्लिप्तता असहयोगः असङ्ख्यता अव्याप्तिः आवपनम् न्यूनीकरणम् अल्पवयस्कता अल्पज्ञता असत्यता अलङ्घनम् लङ्घनम् अर्थिता अयाज्यत्व अप्रमेयता असहिष्णुता प्रौढिः अद्भुतत्वम् दीर्घता स्वीकृतिः धर्मज्ञता चुम्बकत्वम् त्रिकालज्ञता परिपूर्णता जातित्वम् मातृत्वम् व्याप्तिः गेयता प्रतिनिधित्वम् अपरिमितत्वम् वैभवम् माहात्म्यम् प्रासंगिकता व्यक्तता अक्षुधा कण्डूयनम् कालिका कार्कश्यम् रुक्षता दाहः सुप्रतिष्ठितता कुलीनता अमरता दस्युता भङ्गुरता वश्यता हितैषिता याचना विकिरणम् अधिकारित्वम् मूकता मत्सरः निष्पुत्रता दौर्बल्यम् कृशता पातिव्रत्यम् व्यभिचारः म्लेच्छता अनार्यत्व स्थितिः अपक्षपातः खल्वाटत्वम् वाक्पटुता अनग्नता तृप्तिः वक्रता उपयोगिता प्राखर्यम् कृशः सूक्ष्मता मृदुता साहचर्यम् विवर्णः अल्पता अरुणिमा ऋजु अन्धता याथार्थ्यम् बधिरता शीतलता धर्मशीलता गभीरता शुद्धता अननुज्ञा जीवनम् अहितम् एकता तेजस्विता गरिमा व्यक्तित्वम् प्रवेशः अननुपेक्षा रहस्यगोपनम् अपात्रता सौहार्दम् मनोभावः हानिकारकता मारकता दायित्वम् साधकत्वम् खण्डता अशिक्षितता उपदेशता पूर्वता वाचालत्वम् वाच्यता शिष्यता प्रत्यक्षता साध्यता मध्यमता महार्घता लक्ष्यता किरणस्फुरणता आशावदिता क्लिष्टता प्रत्यभिज्ञा पल्लवग्राहिता असन्दिग्धता कटूता मनोरञ्जनम् क्षमा सभापतित्वम् अधिकृतता उपघातः वैज्ञानिकता निर्वृतिः चातुर्यम् अनुभावः विकाशः पुंस्त्वम् अन्तर्हासः आटोपः योजयिता सम्मर्दनम् आस्थगनम् उपघातम् अपकर्षः उत्कर्षः अधमर्णता अमान्यीकरणम् कर्म
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmভাৱ
benভাব
hinभाव
kanಭಾವ
kasاحساس جزبہٕ
malഭാവം
mniꯒꯨꯟ
oriଭାବ
tamதன்மை
telభావం
urdتاثر , احساس , جذبہ ,
   See : वृत्तिः, अवस्था, प्रेम, मतम्, शरीरम्, वस्तुः, दशा, प्रकृतिः, भावार्थः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP