Dictionaries | References

रेडियो आवृत्तिः

   
Script: Devanagari

रेडियो आवृत्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  श्रव्यावरक्तयोः मध्ये वर्तमाना विद्युच्चुम्बकीयतरङ्गावृत्तिः ।   Ex. त्रिहर्टज्परिमाणात् आरभ्य त्रिशतगीगाहर्टज्परिमाणं यावत् वर्तमाना तरङ्गावृत्तिः रेडियो आवृत्तिः इति नाम्ना ख्याता वर्तते ।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benরেডিও আবৃত্তি
gujરેડિયો આવૃત્તિ
hinरेडियो आवृत्ति
kanರೇಡಿಯೋ ಆವೃತ್ತಿ
kokरेडियो आवृत्ती
oriରେଡିଓ ଆବୃତ୍ତି
panਰੇਡਿਓ ਆਵ੍ਰਿਤੀ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP