Dictionaries | References व वित्तीयवर्षम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 वित्तीयवर्षम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun कस्यापि देशस्य वित्तव्यवस्थायै निश्चितः द्वादशमासस्य समयः। Ex. भारतीयानां वित्तीयवर्षम् एप्रिलमासस्य प्रथमदिनाङ्कात् आरभ्य मार्चमासस्य एकत्रिंशद्दिनाङ्कं यावत् भवति। ONTOLOGY:अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benঅর্থ বর্ষ gujનાણાંકીય વર્ષ hinवित्तीय वर्ष kanಆರ್ಥಿಕ ವರ್ಷ kokअर्थीक वर्स marआर्थिक वर्ष oriଆର୍ଥିକ ବର୍ଷ urdمالیاتی سال Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP