Dictionaries | References

वित्तीयवर्षम्

   
Script: Devanagari

वित्तीयवर्षम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि देशस्य वित्तव्यवस्थायै निश्चितः द्वादशमासस्य समयः।   Ex. भारतीयानां वित्तीयवर्षम् एप्रिलमासस्य प्रथमदिनाङ्कात् आरभ्य मार्चमासस्य एकत्रिंशद्दिनाङ्कं यावत् भवति।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP