पदमर्यादादीनां दृष्ट्या यः आदितः अन्येषाम् अपेक्षया वा उत्तमायां स्थितौ अस्ति।
Ex. अत्र श्रेष्ठानां जातीनां प्राधान्याम् अस्ति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
benউন্নত
hinउन्नत
kasتَھدِ پایُک
panਉੱਨਤ
urdاعلٰی , اگڑا
यः आचारविचारादीनां दृष्ट्या महान् वर्तते।
Ex. अस्माभिः अस्माकं पूर्वजानां श्रेष्ठानाम् आदर्शानां पालनं कर्तव्यम्।
MODIFIES NOUN:
क्रिया वस्तुः दशा
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
benউচ্চ
kanಶ್ರೇಷ್ಠ
kokउच्च
malഉന്നതമായ
urdاعلیٰ , اونچا , عظیم