-
noun
-
पु. पुनर्जन्म
-
TRANSMIGRATION , s.
देहान्तरप्राप्तिःf., देहान्तरगतिःf.-गमनं, शरीरान्त-रप्राप्तिःf., पुनर्जन्मn.(न्), जन्मान्तरं, जन्ममरणं, योनिभ्रमणं, पुनरा-वृत्तिःf., गतिःf.;
‘exemption from it,’ अपुनरावृत्तिःf.
Site Search
Input language: