-
विवाहित
-
adj
-
MARRIED , p. p.
विवाहितः -ता -तं, उद्वाहितः -ता -तं, ऊढः -ढा -ढं,उपोढः -ढा -ढं, समूढः -ढा -ढं, कृतविवाहः -हा -हं, जातविवाहः -हा-हं, कृतोद्वाहः -हा -हं, कृतदारपरिग्रहः -हा -हं, परिणीतः -ता -तं, कृतो-पयमः -मा -मं, जातोपयमः -मा -मं, निर्विष्टः -ष्टा -ष्टं, प्रत्तः -त्ता -त्तं;
‘a married man,’ सभार्य्यः, सपत्नीकः, स्त्रीमान्m.(त्), कृतदारः,सदारः, कृतदारपरिग्रहः, कुटुम्बीm.(न्), सकुटुम्बः, भार्य्योढः;
‘a married woman,’ सभर्त्तृका, सपतिका, पतिवत्नी, सधवा, सुवासिनी;
‘newly married woman,’ नववधूःf., नववरिका;
‘twice-married woman,’ पुनर्भूःf., दिधिषूःf., दिधीषूःf., दिधिषुःf.;
‘one who is married before his elder brother,’ परिवेत्ताm. (त्तृ).
-
विवाहित
Site Search
Input language: