Dictionaries | References
a

appointed

   
Script: Latin

appointed     

नियुक्त
नियत

appointed     

लोकप्रशासन  | English  Marathi
नियुक्त
नियत

appointed     

अर्थशास्त्र | English  Marathi
नियुत (दिन)
(as, a date)

appointed     

A Dictionary: English and Sanskrit | English  Sanskrit
APPOINTED , p. p.स्थापितः -ता -तं, प्रस्थापितः -ता -तं, नियोजितः -ता -तं,नियतः -ता -तं, विहितः -ता -तं, नियुक्तः -क्ता -क्तं, व्यवस्थितः -ता -तं. —
(To any office) अधिकृतः -ता -तं, व्यापृतः -ता -तं, वावृत्तः -त्ता -त्तं. —
(An appointed duty) नियोगः. —
(An appointed time) कालावधिःm.
(Agreed upon) कृतसङ्केतः -ता -तं. —
(As to time) कृतकालः -ला -लं, कृतावधिः -धिः -धि.
ROOTS:
स्थापिततातंप्रस्थापितनियोजितनियतविहितनियुक्तक्ताक्तंव्यवस्थितअधिकृतव्यापृतवावृत्तत्तात्तंनियोगकालावधिकृतसङ्केतकृतकाललालंकृतावधिधिधि

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP