Dictionaries | References b bland Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 bland English WN - IndoWordNet | English Any | | adj Wordnet:asmফিকা bdगोदै गैयि , गोदै होयि benহাল্কা , ফিকা , পানসে , জোলো gujબેસ્વાદ , નીરસ , નિષ્પ્રાણ hinफीका kasپٔرٛتہٕ وٲنۍ , بےٚ مَزٕ kokखुटें , फुटें malരുചിയില്ലാത്ത marफिका , फिक्का , फिक्कट nepफिका , खल्लो oriସ୍ବାଦହୀନ , ଲିକର| panਫਿੱਕੀ sanअप्रखर telరుచిలేని , మధురంలేని , కమ్మనైన , స్వాధిష్టమైన urdپھیکا , پھیکی Rate this meaning Thank you! 👍 bland वैज्ञानिक | English Marathi | | सौम्य blast sfx जनकपेशी (पेशीजनक पेशी) Rate this meaning Thank you! 👍 bland Student’s English-Sanskrit Dictionary | English Sanskrit | | Bland,a.मृदु, कोमल, मसृण, सौम्य श्लक्ष्ण; ‘b. in speech’ प्रियंवद, ROOTS:मृदुकोमलमसृणसौम्यश्लक्ष्णप्रियंवद -ish,v. i.शां- -(सां)त्व् 10, चाटूक्तिभिः तुष् c., अनुनी 1 P, उपच्छंद् 10. ROOTS:शां(सां)त्व्चाटूक्तिभितुष्अनुनीउपच्छंद् -ishment,s.विलासः, विभ्रमः. ROOTS:विलासविभ्रम 2प्रियवाक्यं, चाटूक्तिf.,मधुर- -भाषितं, उपच्छंदनं, अनुनयः. ROOTS:प्रियवाक्यंचाटूक्तिमधुरभाषितंउपच्छंदनंअनुनय Rate this meaning Thank you! 👍 bland A Dictionary: English and Sanskrit | English Sanskrit | | BLAND , a.मृदुः -द्वी -दु, स्निग्धः -ग्धा -ग्धं, मसृणः -णा -णं, मेदुरः -रा -रं,चिक्कणः -णा -णं, कोमलः -ला -लं, सोमालः -ला -लं. — (In speech) प्रियम्वदः -दा -दं. ROOTS:मृदुद्वीदुस्निग्धग्धाग्धंमसृणणाणंमेदुररारंचिक्कणकोमललालंसोमालप्रियम्वददादं Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP