Dictionaries | References
c

close

   
Script: Latin

close

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
bdखाथिनि , खाथि , जेरै एरै , जेरै दं एरै , फिसा , थेद थेद , थेखो , सिखोमाग्रा , एरसोखोमाग्रा
kasقریٖبی , نَزدیٖکی , ہوٗبہوٗ , ہِیوٗ , تَنٛگ , لۄکٕٹ
malഅടുത്തുള്ള , തനിപ്പകര്‍പ്പ്
panਨੇੜਲਾ , ਕਰੀਬੀ , ਨਜ਼ਦੀਕੀ , ਨਜਦੀਕੀ , ਨਿਕਟਵਰਤੀ , ਹਾਜ਼ਿਰਬਾਜ਼ , ਸਖ਼ਤ , ਕਠੋਰ , ਹੂ ਬ ਹੂ , ਜਿਉ ਦਾ ਤਿਉ , ਤੰਗ , ਕਸੇ , ਫਸੇ , ਲੁਕਾਉ ਛਿਪਾਉ ਕਰਨ ਵਾਲਾ , ਲੁਕਾਉਣ ਵਾਲਾ , ਛਿਪਾਉਣ ਵਾਲਾ , ਗੁਪਤ ਰੱਖਣ ਵਾਲਾ
urdقریبی , نزدیکی , پاس کا , قریب کا , نزدیک کا , کڑا , سخت , ہوبہو , جیوں کا تیوں , جیسے کا تیسا , تنگ , چست , کسا , چھوٹا , انکاری , مخفی کنندہ , منکر
 verb  
Wordnet:
telమూయు , కప్పు , ముగియు , సమాప్తము అగు
urdبند کرنا , بندکرنا , موندنا , نپٹنا , ختم ہونا , انجام کوپہنچنا , تمام ہونا , تکمیل پانا , مکمل ہونا

close

कृषिशास्त्र | English  Marathi |   | 
   बंद
   निकट

close

लोकप्रशासन  | English  Marathi |   | 

close

भूगोल  | English  Marathi |   | 

close

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Close,v. t.अपि-पि-धा 3 U, संवृ 5 U; आ- -नि-मील् 1 P or c. (eyes &c.); निमिमील नरोत्तमप्रिया (R. vii. 37,) ‘c. ed her eyes in death.’
ROOTS:
अपिपिधासंवृनिमील्निमिमीलनरोत्तमप्रिया
   2निर्वृत् c., संपद् c., समाप् c., अवसो 4 P.
   3आवेष्ट् 1 A or c., आच्छद् 10. प्रावृ, अवगुंठ् 10; ‘c. handsहस्तौ बंध् 9 P; पाणिपुटं कृ; ‘c. in’ परिवेष्ट् 1 A, परिवृ 5 U; ‘c. a bargain,’ समयं कृ 8 U; ‘with c. ed doors,’ गुप्तं, रहसि. -v. i.सं- -मिल् 6 P. संगम् 1 A. संयुज् pass.
ROOTS:
आवेष्ट्आच्छद्प्रावृअवगुंठ्हस्तौबंध्पाणिपुटंकृपरिवेष्ट्परिवृसमयंकृगुप्तंरहसिसंमिल्संगम्संयुज्
   2निमील् 1 P, मुकुलीभू 1 P (lotuses &c.).
ROOTS:
निमील्मुकुलीभू
   3 अवसित-समाप्त-a.भू, निवृत् 1 A, निष्पद्- -समाप् -pass.
ROOTS:
अवसितसमाप्तभूनिवृत्निष्पद्समाप्
   -round,समंततः परिवेष्ट् 1 A or c., परिवृ 5 U or c.
   -with,See
   agree.
   2संघट्ट् 1 A; बाहूबाहवि युध् 4 A. -s. अवसानं, अत्ययः, परिणामः, अंतः, विरामः, क्षयः.
ROOTS:
संघट्ट्बाहूबाहवियुध्अवसानंअत्ययपरिणामअंतविरामक्षय
   2निष्पत्तिf.,सिद्धिf.,समाप्तिf., ‘c. of dayदिनात्ययः, सायाह्नः. -a. पिहित, संवृत, निमीलित.
ROOTS:
निष्पत्तिसिद्धिसमाप्तिदिनात्ययसायाह्नपिहितसंवृतनिमीलित
   2बद्ध, समंततो निरुद्ध (prisoner &c.).
ROOTS:
बद्धसमंततोनिरुद्ध
   3गाढ, अशिथिल, दृढ, घन; ‘c. fisted’ अमुक्तहस्तः, बद्धमुष्टिः.
ROOTS:
गाढअशिथिलदृढघनअमुक्तहस्तबद्धमुष्टि
   4अविरल, सांद्र, निबिड, गहन, निरंतर.
   5 आसन्न, समीपस्थ, निकटवर्तिन्, समीप, नि- -कट.
   6विविक्त, गुप्त.
ROOTS:
विविक्तगुप्त
   7आसक्त, अभिनि- -विष्ट, एकाग्र; ‘c. application to Śāstras’ शास्त्राभिनिवेशः.
ROOTS:
आसक्तअभिनिविष्टएकाग्रशास्त्राभिनिवेश
   8निर्वात, अभ्रित;it is c. to-dayनिर्वातं-अभ्रितं-नभः.
ROOTS:
निर्वातअभ्रितनिर्वातंअभ्रितंनभ
   9संकट, संकुचित, अविस्तृत, संबाध; ‘c. fightरण- -संकुलं, तुमुलयुद्धं.
ROOTS:
संकटसंकुचितअविस्तृतसंबाधरणसंकुलंतुमुलयुद्धं
   10दृढसौहृद, सुपरिचित.
ROOTS:
दृढसौहृदसुपरिचित
   11कृपण.
   12 (concise) संक्षिप्त. -adv. अंतिकं, समीपे-पं, निरंतरं; निकटे; ‘c. to the earकर्णांतिकं, ‘c. by’ अनतिदूरे, नातिदूरं.
ROOTS:
संक्षिप्तअंतिकंसमीपेपंनिरंतरंनिकटेकर्णांतिकंअनतिदूरेनातिदूरं
   -ly,adv.निभृतं, गुप्तं, रहसि.
ROOTS:
निभृतंगुप्तंरहसि
   2 निरंतरं, अविरलं, सन्निकृष्टं.
ROOTS:
निरंतरंअविरलंसन्निकृष्टं
   3प्रयत्नतः, मनो- -भिनिवेशेन, चित्तासक्त्या.
ROOTS:
प्रयत्नतमनोभिनिवेशेनचित्तासक्त्या
   4गाढं, दृढं, &c.
ROOTS:
गाढंदृढं
   -ness,s.समीपता, सन्निकर्षः, सन्निधिः.
ROOTS:
समीपतासन्निकर्षसन्निधि
   2रहस्n.,गुप्तिf.
ROOTS:
रहस्गुप्ति
   3घनता, &c.
   4निर्वात- -ता, &c.
ROOTS:
निर्वातता

close

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To CLOSE , v. a.
(Shut) पिधा (c. 3. -दधाति -धातुं), अपिधा, तिरोधा;संहृ (c. 1. -हरति -हर्त्तुं);
they closed the doors,’ द्वाराणि पिदधुः. —
(Shut up) निरुध् (c. 7. -रुणद्धि -रोद्धुं). —
(Finish) समाप् in caus. (-आपयति -यितुं), अवसो (c. 4. -स्यति -सातुं), निर्वृत् in caus. (-वर्त्तयति -यितुं), साध् (c. 10. साधयति -यितुं), निष्पद् in caus. (-पादयति -यितुं), सम्पद्. —
(Close in) परिवेष्ट् (c. 1. -वेष्टते -ष्टितुं). —
(Close the eyes) मील् (c. 1. मीलति -लितुं), निमील्, or in caus. (मीलयति -यितुं), निमिष् (c. 6. -मिषति -मेषितुं). —
(Close the mouth) मुखं पिधा. —
(Close the hands) हस्तौ बन्ध् (c. 9. बध्नाति, बन्द्धुं) or संहन् (c. 2. -हन्ति -हन्तुं), हस्तपुटितं कृ. —
(Close a book) पुस्तकं बन्ध्.
ROOTS:
पिधादधातिधातुंअपिधातिरोधासंहृहरतिहर्त्तुंद्वाराणिपिदधुनिरुध्रुणद्धिरोद्धुंसमाप्(आपयतियितुं)अवसोस्यतिसातुंनिर्वृत्(वर्त्तयतिसाध्साधयतियितुंनिष्पद्(पादयतिसम्पद्परिवेष्ट्वेष्टतेष्टितुंमील्मीलतिलितुंनिमील्(मीलयतिनिमिष्मिषतिमेषितुंमुखंहस्तौबन्ध्बध्नातिबन्द्धुंसंहन्हन्तिहन्तुंहस्तपुटितंकृपुस्तकं
   
To CLOSE , v. n.
(Coalesce) मिल् (c. 6. मिलति, मेलितुं), सम्मिल्, संयुज्in pass. (-युज्यते), संश्लिष् in pass. (-श्लिष्यते), सङ्गम् (c. 1. -गच्छति-गन्तुं). —
(Close with in fight) बाहूबाहवि or हस्ताहस्ति युध् (c. 4. युध्यते, योद्धुं), बाहुयुद्धे सङ्गम्. —
(Close with, come to an agree- ment) सङ्घट्ट् (c. 1. -घट्टते -ट्टितुं), संविदम् उपगम्, संविदा निष्पन्नं कृ,सन्धा (c. 3. -धत्ते -धातुं). —
(come to an end) समाप् in pass. (-आप्यते), निषृत् (c. 1. -वर्त्तते -र्त्तितुं), विरम् (c. 1. -रमते -रन्तुं), निष्यद्in pass. (-पद्यते), विगम् (c. 1. -गच्छति -गन्तुं).
ROOTS:
मिल्मिलतिमेलितुंसम्मिल्संयुज्(युज्यते)संश्लिष्(श्लिष्यते)सङ्गम्गच्छतिगन्तुंबाहूबाहविहस्ताहस्तियुध्युध्यतेयोद्धुंबाहुयुद्धेसङ्घट्ट्घट्टतेट्टितुंसंविदम्उपगम्संविदानिष्पन्नंकृसन्धाधत्तेधातुंसमाप्(आप्यते)निषृत्वर्त्ततेर्त्तितुंविरम्रमतेरन्तुंनिष्यद्(पद्यते)विगम्
   CLOSE , s.
(Place enclosed) वाटः -टिका, वृतिःf.
(Conclusion) अवसानं, अवसायः, सायः, क्षयः, अन्तं, पर्य्यन्तं, शेषः, निर्वृत्तिःf., समाप्तिःf., पर्य्यवसानं, निष्पत्तिःf., अत्ययः, निधनं, सातिःf., विरामः,उपरमः, उपसंहारः;
‘close of day,’ दिवसात्ययः, दिवावसानं,सन्ध्याकालः, दिनान्तसमयः, सूर्य्यास्तकालः, सायाह्नः.
ROOTS:
वाटटिकावृतिअवसानंअवसायसायक्षयअन्तंपर्य्यन्तंशेषनिर्वृत्तिसमाप्तिपर्य्यवसानंनिष्पत्तिअत्ययनिधनंसातिविरामउपरमउपसंहारदिवसात्ययदिवावसानंसन्ध्याकालदिनान्तसमयसूर्य्यास्तकालसायाह्न
   CLOSE , a.
(Shut fast) संवृतः -ता -तं, बद्धः -द्धा -द्धं, दृढबद्धः -द्धा -द्धं. —
(confined, contracted) सङ्कटः -टा -टं, सम्बाधः -धा -धं, सङ्कुचितः-ता -तं, अविस्तृतः -ता -तं, श्लिष्टः -ष्टा -ष्टं. —
(Firm) गाढः -ढा -ढं, दृढः-ढा -ढं. —
(Solid, dense, without interstices) घनः -ना -नं,सान्द्रः -न्द्रा -न्द्रं, अविरलः -ला -लं, निरन्तरः -रा -रं -रालः -ला -लं,अनन्तरः -रा -रं, निविडः -डा -डं, दृढसन्धिः -न्धिः -न्धि, निर्विवरः -रा -रं. —
(concise) संक्षिप्तः -प्ता -प्तं, साङ्क्षेपिकः -की -कं. —
(Contiguous) समीपः -पा -पं, निकटः -टा -टं, सन्निकृष्टः -ष्टा -ष्टं, आसन्नः -न्ना -न्नं,पार्श्वगतः -ता -तं, पार्श्वस्थः -स्था -स्थं, उपस्थः -स्था -स्थं, उपान्तः -न्ता -न्तं;
‘close to the ear,’ कर्णान्तिकः -का -कं, उपकर्णं. —
(Intimate, on terms of close friendship) दृढसौहृदः -दी -दं, परिचितः -ता -तं. —
(Reserved) वाग्यतः -ता -तं. —
(Retired) विविक्तः -क्ता -क्तं. —
(attentive) निविष्टः -ष्टा -ष्टं or अभिनिविष्टः, आसक्तः -क्ता -क्तं, एकाग्रः-ग्रा -ग्रं. —
(without air) निर्वातः -ता -तं. —
(Secret) गुप्तः -प्ता -प्तं. —
(Niggardly) स्वल्पव्ययी -यिनी -यि (न्), कृपणः -णा -णं;
‘close attendance,’ सान्निघ्यं;
‘close proximity,’ अनन्तरं;
‘close fight,’ नियुद्धं, बाहुयुद्धं, रणसङ्कुलं, तुमुलं;
‘close study,’ निरन्त-राभ्यासः, अभिनिवेशः.
ROOTS:
संवृततातंबद्धद्धाद्धंदृढबद्धसङ्कटटाटंसम्बाधधाधंसङ्कुचितअविस्तृतश्लिष्टष्टाष्टंगाढढाढंदृढघननानंसान्द्रन्द्रान्द्रंअविरललालंनिरन्तररारंरालअनन्तरनिविडडाडंदृढसन्धिन्धिन्धिनिर्विवरसंक्षिप्तप्ताप्तंसाङ्क्षेपिककीकंसमीपपापंनिकटसन्निकृष्टआसन्नन्नान्नंपार्श्वगतपार्श्वस्थस्थास्थंउपस्थउपान्तन्तान्तंकर्णान्तिककाउपकर्णंदृढसौहृददीदंपरिचितवाग्यतविविक्तक्ताक्तंनिविष्टअभिनिविष्टआसक्तएकाग्रग्राग्रंनिर्वातगुप्तस्वल्पव्ययीयिनीयि(न्)कृपणणाणंसान्निघ्यंअनन्तरंनियुद्धंबाहुयुद्धंरणसङ्कुलंतुमुलंनिरन्तराभ्यासअभिनिवेश

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP