|
Cloth,s.वस्त्रं, वासस्n.,वसनं, चेलः-लं, पटः, परिधानं, अंबरं; ‘fine c.’ अंशुकं; ‘old, tattered, c. es’ कर्पटः, जीर्णवस्त्रं, चीरं; ‘unbleached c. अनाहतं, निष्प्रवाणि, तंत्रकं, नवांबरं.
ROOTS: वस्त्रंवासस्वसनंचेललंपटपरिधानंअंबरंअंशुकंकर्पटजीर्णवस्त्रंचीरंअनाहतंनिष्प्रवाणितंत्रकंनवांबरं -Clothe,v. t. (oneself वासः &c. परिधा 3 U or ग्रह् 9 P; वस् 2 A; ‘c. ing herself’ गृहीतवसना.
ROOTS: वासपरिधाग्रह्वस्गृहीतवसना 2 (वस्त्रेण) आच्छद् 10, परिच्छद्, संव्ये 1 P; वस् c., परिधा c. (धापयति), वेष्ट् 1 A.
ROOTS: वस्त्रेणआच्छद्परिच्छद्संव्येवस्परिधाधापयतिवेष्ट् -ed, Clad,a. (in) वसान, परिदधत् (s.) in comp. 2संवीत, आवृत, आच्छादितं, परि- -च्छन्न; सवासस्, अनग्न.
ROOTS: संवीतआवृतआच्छादितंपरिच्छन्नसवासस्अनग्न -ier,s.पटकारः, वस्त्रनिर्मानृm.
ROOTS: पटकारवस्त्रनिर्मानृ -ing,s.परिधानं, आच्छादनं, परिच्छदः, वासस्n.,वसनं; ‘food and c.’ ग्रासाच्छादनं.
ROOTS: परिधानंआच्छादनंपरिच्छदवासस्वसनंग्रासाच्छादनं
|