Dictionaries | References
c

compass

   
Script: Latin

compass

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
kasکَمپاس , قُطُب نُما , کامہِ ہُنٛد مٲدان
malവടക്കുന്നോക്കി യന്ത്രം
telదిక్‍సూచి , కార్యక్షేత్రము
urdقطب نما , کمپاس , میدان عمل , کمپاس , پرکار
 verb  

compass

  न. होकायंत्र
  पु. कंपास
  स्त्री. (range) कक्षा

compass

भूशास्त्र  | English  Marathi |   | 

compass

भौतिकशास्त्र  | English  Marathi |   | 

compass

साहित्य समीक्षा  | English  Marathi |   | 

compass

गणितशास्त्र | English  Marathi |   | 
  पु. कंपास
  न. होकायंत्र
   (pl. compasses)

compass

वित्तीय  | English  Marathi |   | 

compass

भूगोल  | English  Marathi |   | 
   Surv. etc. कंपास (पु.) (अ.व.कंपास)
  पु. दिक्सूचक
  न. होकायंत्र
   (pl. compasses)

compass

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Compass,s.विषयः, गोचरं;within the c. of the eyeनयनगोचरस्थ.
ROOTS:
विषयगोचरंनयनगोचरस्थ
   2मंडलं, पारिधिः, परिणाहः, विस्तारः, परिमाणं, पर्यंतः.
ROOTS:
मंडलंपारिधिपरिणाहविस्तारपरिमाणंपर्यंत
   3परिमितता, अनतिक्रमः
ROOTS:
परिमितताअनतिक्रम
   4दिङ्निर्णययंत्रं. -v. t.परिगम् 1 P, परि-इ 2 P, परिवेष्ट् 1 A, or c., परिवृ 5 U.
ROOTS:
दिङ्निर्णययंत्रंपरिगम्परिइपरिवेष्ट्परिवृ
   2अधिगम् 1 P, लभ् 1 A, see
   get. 3घट् c. (घटयति), साध् 5 P or c., संपद् c., निष्पद् c.

compass

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   COMPASS , s.
(Circuit) परिवेष्टनं, मण्डलं, परिमण्डलं, परिधिःm., परिणाहः. —
(Extent, limits) परिमाणं, पर्य्यन्तं, विस्तारः, सीमा. —
(range, reach) विषयः, परिमाणं;
within compass of the under- standing,’ बुद्धिगम्यः -म्या -म्यं;
‘of the ear,’ कर्णगोचर. -रा -रं. —
(Due limits, moderation) परिमितत्वं, अनतिक्रमः, अप्रशक्तिःf.
(Instrument to find the quarter) दिङ्निरूपणयन्त्रं, उत्तरदिक्-प्रदेशिनी सूचिः, दिङ्निर्णययन्त्रं, दिग्लक्षणं, समुद्रपथलक्षणं.
ROOTS:
परिवेष्टनंमण्डलंपरिमण्डलंपरिधिपरिणाहपरिमाणंपर्य्यन्तंविस्तारसीमाविषयपरिमाणंबुद्धिगम्यम्याम्यंकर्णगोचर.रारंपरिमितत्वंअनतिक्रमअप्रशक्तिदिङ्निरूपणयन्त्रंउत्तरदिक्प्रदेशिनीसूचिदिङ्निर्णययन्त्रंदिग्लक्षणंसमुद्रपथलक्षणं
   
To COMPASS , v. a.
(Surround) वेष्ट् (c. 1. वेष्टते -ष्टितुं), परिवेष्ट्, परिवृ (c. 5. -वृणोति -वरितुं -रीतुं), परिष्ठा (c. 1. -तिष्ठति -ष्ठातुं). —
(Go round) परिगम् (c. 1. -गच्छति -गन्तुं), परिचर् (c. 1. -चरति -रितुं);
reverentially,’ प्रदक्षिणीकृ. —
(Attain) अधिगम् (c. 1. -गच्छति-गन्तुं), गम्, प्रतिपद् (c. 4. -पद्यते -पत्तुं), अभिपद्; आपद्; आसद् in caus. (-सादयति -यितुं), लभ् (c. 1. लभते, लब्धुं), साध् in caus. (साधयति -यितुं). —
(Contrive) घट् (c. 1. घटते -टितुं).
ROOTS:
वेष्ट्वेष्टतेष्टितुंपरिवेष्ट्परिवृवृणोतिवरितुंरीतुंपरिष्ठातिष्ठतिष्ठातुंपरिगम्गच्छतिगन्तुंपरिचर्चरतिरितुंप्रदक्षिणीकृअधिगम्गम्प्रतिपद्पद्यतेपत्तुंअभिपद्आपद्आसद्(सादयतियितुं)लभ्लभतेलब्धुंसाध्साधयतियितुंघट्घटतेटितुं
   COMPASS or COMPASSES, s.कर्कटः, कर्काटकः.
ROOTS:
कर्कटकर्काटक
   COMPASS , s.परिसरः. — (point of the c.) दिग्विभागः, दिक्f.(श्),दिशा,see point, quarter;
‘the eight points,’ अष्टदिशाःf.pl.;
collectively,’ दिग्चक्रं;
determining the points of c.,’ दिक्साधनं;
‘to box the c.,’ दिक्कथनं कृ;
building open to all the points of c.,’ सर्व्वतोभद्रं.
ROOTS:
परिसरदिग्विभागदिक्(श्)दिशाअष्टदिशादिग्चक्रंदिक्साधनंदिक्कथनंकृसर्व्वतोभद्रं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP