Dictionaries | References
c

country

   
Script: Latin

country

country

लोकप्रशासन  | English  Marathi |   | 
  पु. देश
   adj. देशी

country

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Country,s.प्र-, देशः, विषयः, राष्ट्रं; दिश्f., आशा.
ROOTS:
प्रदेशविषयराष्ट्रंदिश्आशा
   2ग्रामः, जनपदः, (opposed to नगरं, पुरं); ‘c. folkजानपदाः, ग्राम्याः; ‘c. lifeजानपदवृत्तिः, ग्रामवसतिः;native c.’ जन्मभूमिf.,स्वदेशः; ‘c. manस्वदेशीयः, एकदेशस्थः, देशबंधुः; जानपदः, ग्राम्यजनः, ग्रामीणः; ‘c. parsonजानपदाचार्यः, ग्रामगुरुः.
ROOTS:
ग्रामजनपदनगरंपुरंजानपदाग्राम्याजानपदवृत्तिग्रामवसतिजन्मभूमिस्वदेशस्वदेशीयएकदेशस्थदेशबंधुजानपदग्राम्यजनग्रामीणजानपदाचार्यग्रामगुरु

country

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   COUNTRY , s.
(A region) देशः, प्रदेशः, विषयः, राष्ट्रं, दिक्f.(श्),आशा, तायिकः, धिष्ण्यं;
‘inhabitated country,’ जनपदः, नीवृत्;
barbarous country,’ म्लेच्छदेशः. —
(As opposed to the town) ग्रामः, जनपदः. —
(native country) जन्मभूमिःf., स्वदेशः, स्वराष्ट्रं,स्वविषयः. —
(Country-road) दिङ्मार्गः.
ROOTS:
देशप्रदेशविषयराष्ट्रंदिक्(श्)आशातायिकधिष्ण्यंजनपदनीवृत्म्लेच्छदेशग्रामजन्मभूमिस्वदेशस्वराष्ट्रंस्वविषयदिङ्मार्ग
   COUNTRY , a.जानपदः -दी -दं, ग्राम्यः -म्या -म्यं, ग्रामीयः -या -यं.
ROOTS:
जानपददीदंग्राम्यम्याम्यंग्रामीययायं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP