CREATURE , s.
(Being created) भूतं, सृष्टं, सृष्टिःf., उत्पन्नं. —
(Animal) जन्तुःm., प्राणीm.(न्), जीवीm.(न्), शरीरीm.(न्), देहीm.(न्), चेतनः, जन्मीm. (न्);
‘living creatures,’ प्राणिनःm.pl., जीवन्तःm.pl., जन्तवःm.pl., प्रजाःf.pl. —
(A word of contempt for a human being) तपस्वीm.(न्), जाल्मः, कृपणः. —
(A word of tenderness) वत्सः -त्सा, प्रियः -या. —
(A person who owes his fortune to another) आश्रितः, उपजीवीm.(न्), कार्पटः, भाक्तिकः.
ROOTS:
भूतंसृष्टंसृष्टिउत्पन्नंजन्तुप्राणी(न्)जीवीशरीरीदेहीचेतनजन्मीन्प्राणिनजीवन्तजन्तवप्रजातपस्वीजाल्मकृपणवत्सत्साप्रिययाआश्रितउपजीवीकार्पटभाक्तिक