Dictionaries | References
c

cry

   
Script: Latin

cry

English WN - IndoWordNet | English  Any |   | 
 noun   verb  
Wordnet:
urdچلانا , بھونکنا , چنگھاڑنا

cry

cry

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Cry,v. i.शुच् 1 P, विलप् 1 P, रुद् 2 P, परि-देव् 1 A, 10, बाष्पं मुच्-विसृज् 6 P, or पत् c.
ROOTS:
शुच्विलप्रुद्परिदेव्बाष्पंमुच्विसृज्पत्
   2 (of crows &c.) वाश् 4 A, विरु 2 P; नद् 1 P, रस् 1 P.
   3वि-उद्-घुष् 10, प्रकाश् c., प्रख्या c. (ख्यापयति); ‘c. ing in the wildernessअरण्यरुदितं.
ROOTS:
विउद्घुष्प्रकाश्प्रख्याख्यापयतिअरण्यरुदितं
   4 तारस्वरेण-उच्चैः वद् 1 P, or भाष् 1 A, आ- -वि-क्रुश् 1 P, आ-, क्रंद् 1 P. -s.क्रंदनं, रुदितं, रोदनं, आक्रोशः, विलापः, परिदेवनं.
ROOTS:
तारस्वरेणउच्चैवद्भाष्विक्रुश्क्रंद्क्रंदनंरुदितंरोदनंआक्रोशविलापपरिदेवनं
   2ध्वनिः, स्वनः, श्वरः, शब्दः, नादः; ‘c. of distressआर्तनादः, करुणास्वनः; रुतं, वि- -रावः; (gen. of animals).
ROOTS:
ध्वनिस्वनश्वरशब्दनादआर्तनादकरुणास्वनरुतंविराव
   3उत्क्रोशः, घोषणं, उच्चैर्घोषः, कोलाहलः.
ROOTS:
उत्क्रोशघोषणंउच्चैर्घोषकोलाहल
   -down,अप- -वद् 1 P, अवगण् 10, अवमन् 4 A, अपलप्.
   -out,उत्क्रुश्, उच्चैः-तारस्वरेण-घुस्.
ROOTS:
उत्क्रुश्उच्चैतारस्वरेणघुस्
   -up, प्रशंस् 1 P, कृत् 10.
   -er,s.घोषकः, प्रकाशकः, घोषणाकृत्m.
ROOTS:
घोषकप्रकाशकघोषणाकृत्

cry

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To CRY , v. n.
(Weep, utter lamentations) क्रन्द् (c. 1. क्रन्दति -न्दितुं), आक्रन्द्; रुद् (c. 2. रोदिति -तुं), प्ररुद्; परिदेव् (c. 1. -देवते -वितुं); विलप् (c. 1. -लपति -पितुं), क्रुश् (c. 1. क्रोशति, क्रोष्टुं), विक्रुश्, परिक्रुश्. —
(Shed tears) अश्रूणि or वाष्यं पत् in caus. (पातयति -यितुं) or मुच् (c. 6. मुञ्चति, मोक्तुं) or सृज् (c. 6. सृजति, स्रष्टुं), वाष्य (nom. वाष्यायते). —
(utter inarticulate sounds, scream) रु (c. 2. रौति,रवितुं), विरु; नद् (c. 1. नदति -दितुं), रस् (c. 1. रसति -सितुं), क्रुश्,विक्रुश्, वाश् (c. 4. वाश्यते, c. 1. वाशते -शितुं), कु (c. 1. कवते -वितुं), स्वरं कृ, चीत् शब्दं कृ, चित्कारं कृ, चीत्कृ. —
(Cry out, exclaim) उत्क्रुश्, प्रकाशं or उच्चैःस्वरेण धुष् in caus. (धोषयति -यितुं), उद्घुष्;प्रक्ष्विड् (c. 1. -क्ष्वेडति -डितुं). —
(Proclaim) धुष in caus. , विघुष् in caus.; प्रख्या in caus. (-ख्यापयति -यितुं), प्रकाश् in caus. (-काशयति -यितुं), उच्चर् in caus. (-चारयति -यितुं), उत्कॄत् (c. 10. -कीर्त्तयति -यितुं).
ROOTS:
क्रन्द्क्रन्दतिन्दितुंआक्रन्द्रुद्रोदितितुंप्ररुद्परिदेव्देवतेवितुंविलप्लपतिपितुंक्रुश्क्रोशतिक्रोष्टुंविक्रुश्परिक्रुश्अश्रूणिवाष्यंपत्पातयतियितुंमुच्मुञ्चतिमोक्तुंसृज्सृजतिस्रष्टुंवाष्यवाष्यायतेरुरौतिरवितुंविरुनद्नदतिदितुंरस्रसतिसितुंवाश्वाश्यतेवाशतेशितुंकुकवतेस्वरंकृचीत्शब्दंचित्कारंचीत्कृउत्क्रुश्प्रकाशंउच्चैस्वरेणधुष्(धोषयतियितुं)उद्घुष्प्रक्ष्विड्क्ष्वेडतिडितुंधुषविघुष्प्रख्या(ख्यापयतिप्रकाश्(काशयतिउच्चर्(चारयतिउत्कॄत्कीर्त्तयति
   CRY , s.
(Lamentation, weeping) क्रन्दनं, क्रन्दितं, रोदनं, रुदितं,विलपनं, विलापः, परिदेवनं -ना -क्रुष्टं. —
(Clamour) उत्क्रोशः, उत्क्रुष्टं,धोषणं -णा, उच्चैर्घुष्टं, उच्चैःस्वरः, जनरवः, संहूतिः. —
(Confused noise, scream) कोलाहलः, शब्दः, रुतं, रावः, चित्कारः, चीत्कारः, नादः,विक्रुष्टं, रासः, स्वरः;
‘cry of joy,’ हर्षनादः, हर्षस्वनः;
‘cry of pain,’ आर्त्तनादः.
ROOTS:
क्रन्दनंक्रन्दितंरोदनंरुदितंविलपनंविलापपरिदेवनंनाक्रुष्टंउत्क्रोशउत्क्रुष्टंधोषणंणाउच्चैर्घुष्टंउच्चैस्वरजनरवसंहूतिकोलाहलशब्दरुतंरावचित्कारचीत्कारनादविक्रुष्टंरासस्वरहर्षनादहर्षस्वनआर्त्तनाद

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP