Dictionaries | References
d

difficult

   
Script: Latin

difficult

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmকঠিন , অসহজ , বিষম
bdगोब्राब , गोरा , बेले बेजे
benকঠিন , সুকঠিন , দুরূহ , গভীর , মুশকিল , জটিল , বিকট , প্রচণ্ড , গূঢ়
hinकठिन , विकट , प्रचंड , प्रचण्ड , मुश्किल , असहज , गहरा , गहन , गाढ़ा , अटपट , अटपटा , विषम , दुर्दम , अवघट , दुर्घट , कुघट , असूझ , कहर , जबरदस्त , ज़बरदस्त , जबर्दस्त , ज़बर्दस्त , जबरजस्त , जबर , ज़बर , बेड़ा , असंभार , असम्भार
kasمُشکِل , دُشوار
kokकठीण , बिकट
marकठीण , अवघड
nepकठिन , विकट , मुश्‍किल , सारो
oriକଠିନ , ପ୍ରଚଣ୍ଡ , ବିଷମ , ଦୁର୍ଦମ , ଗହନ , ଅସହଜ , ଅସଂଭାର
panਕਠਿਨ , ਮੁਸ਼ਕਿਲ , ਔਖੇ , ਅਸਹਿਜ , ਅਪਾਰ
sanकठिन , विकट , गहन , दुर्दम
telకష్టమైన , కఠినమైన , దుర్లభమైన , ఇబ్బందికరమైన , సంకటప్రాయమైన , ప్రతిబంధముతో కూడుకున్న
urdمشکل , گہرا , دشوار , دقت طلب , کٹھن , صبرآزما , بے قابو , بے مہار

difficult

   कठीण
   अवघड

difficult

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Difficult,a.असुकर, दुश्चर, कठिन, दुष्कर, दुःसाध्य, कष्ट.
ROOTS:
असुकरदुश्चरकठिनदुष्करदुसाध्यकष्ट
   2गहन, विषम, दुर्बोध, असुगम, कष्टज्ञेय गूढार्थ, दुर्ज्ञेय.
ROOTS:
गहनविषमदुर्बोधअसुगमकष्टज्ञेयगूढार्थदुर्ज्ञेय
   3 (with inf.) ex. by दुर्, दुःख, कष्ट, in comp.; ‘d. to get दुष्प्राप, दुराप, कष्टसाध्य; दुरारोह, दुःखछेद्य, &c.; ‘a d. case’ सशल्योर्थः; ‘a d. road’ दुर्गसंचा (च)रः, संक्रमः; ‘a d. place’ विषमस्थानं, दुर्गं, दुर्गमस्थलं.
ROOTS:
दुर्दुखकष्टदुष्प्रापदुरापकष्टसाध्यदुरारोहदुखछेद्यसशल्योर्थदुर्गसंचा(च)रसंक्रमविषमस्थानंदुर्गंदुर्गमस्थलं
   -ly,adv. दुःखेन, कष्टेन, कृच्छ्रेण, कष्टं, आयासेन, दुर्, pr.
ROOTS:
दुखेनकष्टेनकृच्छ्रेणकष्टंआयासेनदुर्
   -y,s.असौकर्यं, वैषम्य, कठिनता, दुष्कर- त्वं, कष्टता, दुःसाध्यता.
ROOTS:
असौकर्यंवैषम्यकठिनतादुष्करत्वंकष्टतादुसाध्यता
   2आयासः, वैक्लव्यं, विरोधः.
ROOTS:
आयासवैक्लव्यंविरोध
   3कृच्छ्रं, संकटं, विघ्नः, आयासः, दुर्गं, दुःखं, विरोधः, क्लेशः, बाधा, कष्टः ष्टं.
ROOTS:
कृच्छ्रंसंकटंविघ्नआयासदुर्गंदुखंविरोधक्लेशबाधाकष्टष्टं
   4 विषमपदं, असुबोधं-दुर्बोधं पदं, असुगमं स्थानं; ‘without d.’ अनायासेन, सुखं; ‘with d.’ कथमपि, कथं कथमपि, कथंचित्, दुःखेन, कृच्छ्रेण; ‘a commentary explaining the d. es’ विषमपदविमर्शिनी टीका; ‘beset with d. es’ सशल्य, संकटक;’ over- -coming d. es’ दुर्गलंघनं.
ROOTS:
विषमपदंअसुबोधंदुर्बोधंपदंअसुगमंस्थानंअनायासेनसुखंकथमपिकथंकथमपिकथंचित्दुखेनकृच्छ्रेणविषमपदविमर्शिनीटीकासशल्यसंकटकदुर्गलंघनं

difficult

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DIFFICULT , a.
(Hard, not easy) कठिनः -ना -नं, दुष्करः -रा -री -रं,दुःसाध्यः -ध्या -ध्यं, दुश्चरः -रा -रं, दुर्निवहः -हा -हं, असुकरः -री -रं,असुगमः -मा -मं, विषमः -मा -मं, कष्टः -ष्टा -ष्टं, कष्टकरः -री -रं, आयासी-सिनी -सि (न्);
‘difficult to be understood,’ दुर्ज्ञेयः -या -यं;
‘difficult to be got,’ दुर्लभः -भा -भं, दुःप्राप्यः -प्या -प्यं, दुःखलभ्यः-भ्या -भ्यं, दुःखेन प्राप्यः -प्या -प्यं, दुरापः -पा -पं;
‘difficult to be overcome,’ दुरतिक्रमः -मा -मं;
‘difficult to be cut,’ दुःखछेद्यः-द्या -द्यं;
‘difficult to be joined,’ दुःसन्धानः -ना -नं;
‘difficult of digestion,’ दुर्जरः -रा -रं;
‘difficult of ascent,’ दुरारोहः -हा-हं;
‘a difficult case,’ सशल्योऽर्थः;
‘difficult march,’ सङ्क्रमः,दुर्गसञ्चरः. —
(Peevish, morose) वक्रभावः -वा -वं, दुर्धर्षः -र्षा -र्षं.
ROOTS:
कठिननानंदुष्कररारीरंदुसाध्यध्याध्यंदुश्चरदुर्निवहहाहंअसुकरअसुगममामंविषमकष्टष्टाष्टंकष्टकरआयासीसिनीसि(न्)दुर्ज्ञेययायंदुर्लभभाभंदुप्राप्यप्याप्यंदुखलभ्यभ्याभ्यंदुखेनप्राप्यदुरापपापंदुरतिक्रममंदुखछेद्यद्याद्यंदुसन्धाननंदुर्जररंदुरारोहहंसशल्योऽर्थसङ्क्रमदुर्गसञ्चरवक्रभाववावंदुर्धर्षर्षार्षं
   DIFFICULT , a.दुःखी -खिनी -खि(न्), कष्टसाध्यः -ध्या -ध्यं, श्रमसाध्यः &c., आयाससाध्यः &c., प्रयत्नसाध्यः &c., दुर्गमः -मा -मं, दुश्चरः &c., सुदुश्चरः &c.
ROOTS:
दुखीखिनीखि(न्)कष्टसाध्यध्याध्यंश्रमसाध्यआयाससाध्यप्रयत्नसाध्यदुर्गममामंदुश्चरसुदुश्चर

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP