Dictionaries | References
d

doubt

   
Script: Latin

doubt

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
asmঅনিশ্চয়তা , অ্্নির্ণয় , সন্দেহ , আশংকা , সংশয় , শংকা , শঙ্কা
bdगरन्थ गैयि , गरन्थ गैयै , थि नङि , सन्देह , गोनो गोथो
gujશક , સંદેહ , આશંકા , સંશય , શંકા , વહેમ , અભિશંકા , વિશય , યુતક
hinअनिश्चय , अनिर्णय , अप्रतिपत्ति , संदेह , सन्देह , आशंका , आशङ्का , भ्रांति , शक , संशय , शंका , शंङ्का , शुबहा , अभिशंका , अभिशङ्का , विशय , आशंसा , युतक
kasشَک , دُلہٕ مُل , شَک
kokअनिर्णय , दुबाव , संशय
malതീരുമാനമില്ലായ്മ
marशंका , संशय , संदेह
nepअनिश्चय , अनिर्णय , सन्देह , आशङ्का , शंका , दोधार , संशय
oriଅନିଶ୍ଚିତ , ସନ୍ଦେହ , ଆଶଙ୍କା , ଶଂକା , ସଂଶୟ , ଅଭିଶଙ୍କା|
panਅਨਿਸ਼ਚਯ , ਸ਼ੱਕ , ਸੰਸਾ , ਸ਼ੰਕਾ , ਸੰਦੇਹ , ਸ਼ੁਭਾ
sanअनिश्चयः , अनिर्णयः , अव्यवसायः , अप्रतिपत्तिः , संशयः , संशीतिः , सन्देहः , संदेहः , शङ्का , वितर्कः , आशङ्का , विकल्पः , भ्रान्तिः , विभ्रमः , द्वैधीभावः , अनुपन्यासः , विचिकित्सा , द्वापरः
telసందేహము , అనుమానము , భ్రాంతి
urdپس و پیش , تذبذب , عدم استقلال , تلون , شبہہ , شک , بے یقینی , غیر یقینی , بدگمانی , پس وپیش , ہچکچاہٹ

doubt

  स्त्री. शंका
  पु. संशय
   शंका घेणे, शंका असणे
   संशय घेणे, संशय असणे

doubt

न्यायव्यवहार  | English  Marathi |   | 
  स्त्री. शंका
  पु. संदेह
  पु. संशय
   शंका घेणे, शंका असणे
   संशय घेणे, संशय असणे

doubt

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Doubt,v. i.आ-वि-शंक् 1 A, विकॢप् 1 A, सं- -दिह् 2 U, संशी 2 A, विचर् c., मनसा दो- -लायते (D.). -v. t.न विश्वस् or न प्रति-इ 2 P, आशंक्. -s.संशयः, संशीतिf,संदेहः, शंका, वितर्कः, आशंका, विकल्पः; ‘my mind is still in d.’ मनस्तु मे संशयमेव गाहते; ‘without any d.’, ‘undoubtedly’ अ- -संदेहं, असंशयं, निराशंकं, निःसंशयं, संदेहं विना; अत्र कः संदेहः (in replies).
ROOTS:
आविशंक्विकॢप्संदिह्संशीविचर्मनसादोलायतेविश्वस्प्रतिइआशंक्संशयसंशीतिसंदेहशंकावितर्कआशंकाविकल्पमनस्तुमेसंशयमेवगाहतेसंदेहंअसंशयंनिराशंकंनिसंशयंसंदेहंविनाअत्रसंदेह
   2अ- -स्थैर्यं, अनिर्णयः, आंदोलनं, चित्तविभ्रमः.
ROOTS:
स्थैर्यंअनिर्णयआंदोलनंचित्तविभ्रम
   3 शंका, अविश्वासः, अप्रत्ययः.
ROOTS:
शंकाअविश्वासअप्रत्यय
   4कृच्छ्रं, विषमं, बाधा, शल्यं, विषमपदं; ‘case of d.’ संदेह- -पदं; ‘in d.’ सशंक-संदेहान्वित-दोलाय- -मान-a.
ROOTS:
कृच्छ्रंविषमंबाधाशल्यंविषमपदंसंदेहपदंसशंकसंदेहान्वितदोलायमान
   -ful,a.संदिग्ध, शंकनीय, साशंक, शंकान्वित, संशयापन्न, ससंशय; संशयित, सं- -देहाकुल, संशयावृत, विकल्प्य; संदेहपदं, शंकास्थानं.
ROOTS:
संदिग्धशंकनीयसाशंकशंकान्वितसंशयापन्नससंशयसंशयितसंदेहाकुलसंशयावृतविकल्प्यसंदेहपदंशंकास्थानं
   2संदिग्धार्थ, अस्पष्ट; ‘to make d.’ संदिह् c.
ROOTS:
संदिग्धार्थअस्पष्टसंदिह्
   -fully, -ingly,adv.ससं- -देहं, साशंकं, सविकल्पं.
ROOTS:
ससंदेहंसाशंकंसविकल्पं
   -less,a.निराशंक, निःसंदेह, असंशय. -adv.,
ROOTS:
निराशंकनिसंदेहअसंशय
   -lessly,निः- -संशयं, असंशयं, विना संदेहेन, निःशंकं.
ROOTS:
निसंशयंअसंशयंविनासंदेहेननिशंकं

doubt

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To DOUBT , v. n.शङ्क् (c. 1. शङ्कते -ङ्कितुं), अभिशङ्क्, आशङ्क्, विशङ्क्,परिशङ्क्, सन्दिह् (c. 2. -देग्धि -ग्धुं), विकॢप् (c. 1. -कल्पते -ल्पितुं c. 10. -कल्पयति -यितुं), संशी (c. 2. -शेते -शयितुं), विचर् in caus. (-चारयति-यितुं), मनसा दोल (nom. दोलायते -यितुं) or आन्दोल (आन्दोलयति-यितुं), सन्देहं कृ.
ROOTS:
शङ्क्शङ्कतेङ्कितुंअभिशङ्क्आशङ्क्विशङ्क्परिशङ्क्सन्दिह्देग्धिग्धुंविकॢप्कल्पतेल्पितुंकल्पयतियितुंसंशीशेतेशयितुंविचर्(चारयतियितुं)मनसादोलदोलायतेआन्दोल(आन्दोलयतिसन्देहंकृ
   
To DOUBT , v. a.शङ्क् (c. 1. शङ्कते -ङ्कितुं), परिशङ्क्, तपविश्वस् (c. 2. -श्वसिति -तुं), न प्रती (c. 2. प्रत्येति -तुं rt. ), उद्विज् (c. 6. -विजते -जितुं),
ROOTS:
शङ्क्शङ्कतेङ्कितुंपरिशङ्क्तपविश्वस्श्वसितितुंप्रतीप्रत्येतिउद्विज्विजतेजितुं
   DOUBT , s.सन्देहः, संशयः, शङ्का, आशङ्का, विकल्पः, विकल्पितं, वितर्कः,विशयः, द्वैधं, विचिकित्सा, द्वापरः. —
(Uncertainty of mind) चित्त- विक्षेपः, चित्तान्दोलनं, चित्तविभ्रमः, व्यस्तता, विप्रतिपत्तिःf., अस्थैर्य्यं,अनिर्णयः. —
(Suspicion, distrust, fear) शङ्का, अविश्वासः; अप्रत्ययः,भयं. —
(Difficulty) शल्यं, दुर्गं, कृच्छ्रं, कष्ठं, विषमं, बाधा. —
(Objec- tion) बाधः -धकं, उद्ग्राहः;
‘case of doubt,’ सन्देहपदं;
‘cause of doubt,’ शङ्कास्पदं;
‘in doubt,’ दोलायमानः -ना -नं, संशयापन्नः-न्ना -न्नं, शङ्कान्वितः -ता -तं, सशङ्कः -ङ्का -ङ्कं;
‘without doubt,’ असंशयं.
ROOTS:
सन्देहसंशयशङ्काआशङ्काविकल्पविकल्पितंवितर्कविशयद्वैधंविचिकित्साद्वापरचित्तविक्षेपचित्तान्दोलनंचित्तविभ्रमव्यस्तताविप्रतिपत्तिअस्थैर्य्यंअनिर्णयअविश्वासअप्रत्ययभयंशल्यंदुर्गंकृच्छ्रंकष्ठंविषमंबाधाबाधधकंउद्ग्राहसन्देहपदंशङ्कास्पदंदोलायमाननानंसंशयापन्नन्नान्नंशङ्कान्विततातंसशङ्कङ्काङ्कंअसंशयं

Related Words

doubt   without doubt   rational doubt   removal of doubt   in case of doubt   benefit of doubt   beyond doubt   dispel doubt   no reason to doubt   beyond any doubt   beyond reasonable doubt   व्यभिचरणम्   आत्मसन्देह   संशयनिवृत्ति   आरेक   उताहोस्वित्   विशयित्व   विसंशयम्   संदेग्धृ   संशयच्छेद्य   निश्र्चयपूर्वक   निश्र्चयात्मक   आशंकानिवृत्ति   गतसंदेह   विचिकित्सार्थीय   द्वंद्वमोह   प्रतर्कणम्   प्रतिशङ्का   आरिक   कार्य्यसन्देह   कथंकथा   विकल्पनम्   वितर्कणम्   सविचिकित्सितम्   संछेत्तव्य   संछेत्तृ   संदेहगन्ध   संशयच्छेद   संशयच्छेदिन्   संशयितव्य   व्यभिचरण   शक्यशङ्क   शङ्काकुल   शङ्काशङ्कु   असंदिग्धम्   दुभरवसा   मुक्तसंशय   स्वान्यदीयत्वसंदेह   विकल्पिन्   कलाफ   किमु   संशयग्रस्त   शंकणें   अविशय   असंशयम्   अविपर्ययात्   भ्रांतिकर   भ्रान्ताकुलितचेतन   धृतद्वैधीभाव   नवै   निःशंसय   स्थानवत्   संशीति   शङ्कास्पद   शङ्काहीन   छिन्नसंशय   असंशय   उत्   अविशङ्क   रेक्   आशंकणें   संशयापन्न   खातरजमा   कांक्षावणें   काकसावणें   किंतू   विशङ्कमान   संशयाक्षेप   संशय्य   असन्निधि   जीवितसंशय   तर्कयत्   बुचकळा   दोलान्दोलन   प्रतिशङ्कनीय   uncertainty   स्वत्वव्यभिचारित्व   विचिकित्सा   किंतु   वितर्कण   विशयिन्   भ्रांति   विसंशय   संशयकर   शङ्कान्वित   शङ्कामय   शङ्काशील   अभिशङ्का   बुचकुळा   ननुच   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP