Dictionaries | References
d

dressed

   
Script: Latin

dressed

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmসজ্জিত , ভূষিত
bdदेलायनाय , साजायनाय
gujસજ્જિત , ભૂષિત , શણગારેલું
hinवेशित , भूषित , सज्जित
kasپوٗرِتھ
kokसजिल्लें , श्रुंगारीत
malവേഷമിട്ട
marवस्त्रालंकार धारण करणारा
nepवेशित , भूषित , सज्जित
oriସଜ୍ଜିତ , ଭୂଷିତ , ଅଭିଭୂଷିତ|
panਸੁਸਜਿਤ , ਭੂਸ਼ਿਤ
sanभूषित , सज्जित
telఅలంకరితమైన , ఆభూషితమై , ముస్తాబైన , సింగారమైన
urdسجا , سجاہوا , آرائش شدہ , تزئین شدہ

dressed

साहित्य समीक्षा  | English  Marathi |   | 
   घडीव, ताशीव

dressed

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DRESSED , p. p.
(Clothed) आच्छादितः -ता -तं, परिच्छन्नः -न्ना -न्नं, वेष्टितः-ता -तं, वस्त्रवेष्टितः -ता -तं, वासितः -ता -तं, सवेशः -शा -शं, सचेलः-ला -लं, सवासाः -साः -सः (स्), संवीतः -ता -तं, प्रावृतः -ता -तं, परिहितः-ता -तं, वेशी -शिनी -शि (न्), वस्त्रान्वितः -ता -तं, अनग्नः -ग्ना -ग्नं,अलङ्कृतः -ता -तं, भूषितः -ता -तं;
‘well-dressed,’ सुवेशः -शा -शं,सुवसनः -ना -नं, सुवःm. n.(स्);
‘ill-dressed,’ दुर्वासाः -साः-सः (स्);
‘dressed as a herdsman,’ गोपवेशः or गोपवासाः;
‘dressed as a hermit,’ मुनिवेशः;
‘dressed in yellow,’ पीताचरः-रा -रं. —
(Cooked) पक्वः -क्वा -क्वं, सिद्धः -द्धा -द्धं, संस्कृतः -ता -तं,श्राणः -णा -णं, शृतः -ता -तं, श्रपितः -ता -तं, प्रणीतः -ता -तं, उपसम्पन्नः-न्ना -न्नं, राद्धः -द्धा -द्धं;
‘dressed food,’ सिद्धान्नं;
‘half dressed,’ आपक्वः -क्वा -क्वं;
‘half-dressed grain,’ पौलिःm., अभ्युषः, अभ्यूषः,अभ्योषः. —
(As a wound) प्रतिसारितः -ता -तं.
ROOTS:
आच्छादिततातंपरिच्छन्नन्नान्नंवेष्टितवस्त्रवेष्टितवासितसवेशशाशंसचेललालंसवासासा(स्)संवीतप्रावृतपरिहितवेशीशिनीशि(न्)वस्त्रान्वितअनग्नग्नाग्नंअलङ्कृतभूषिततंसुवेशसुवसननानंसुव(स्)दुर्वासागोपवेशगोपवासामुनिवेशपीताचररारंपक्वक्वाक्वंसिद्धद्धाद्धंसंस्कृतश्राणणाणंशृतश्रपितप्रणीतउपसम्पन्नराद्धद्धंसिद्धान्नंआपक्वक्वंपौलिअभ्युषअभ्यूषअभ्योषप्रतिसारित

Related Words

dressed   well-dressed   ill-dressed   hammer dressed   tool dressed   dressed timber   chisel dressed   गोपवेष   घृतपक्क   साधुवेष   राद्धान्न   पिठरडीभाजी   विभिन्नवेष   अर्धमानव   अर्धमानुष   अवसितमण्डन   दाळवांगे   लोंबरें   महाव्रतिकवेष   सिद्धान्न   सुवेषवत्   पाचित   पिनह्य   आर्द्रवासस्   आर्यवेश   उन्मत्तवेष   घृतपछ   शिजवक   शृङ्गारवेष   शृङ्गारवेषाभरण   वस्त्रवत्   वांगींभात   वेषवत्   दाळभाजी   दाळभोपळा   दाळवांगें   रागषाढव   द्विपक्क   सितांशुक   सुमृष्टवेष   सुवेषता   हिरवाकच्चा   सिधोरी   सुपक्क   सैंपाक   सैपाक   स्नेहपक्व   कन्दुपक्व   कुप्रावृत   सांदणपात्र   शृङ्गारवत्   वेषाधिक   चारुवेश   भरतोंडली   नामतिक   पचत्य   पीतकौशेयवासस्   प्रतिसारणीय   स्नेहसंयुक्त   रन्धित   स्थालीपक्व   सचेल   निष्टप्त   प्रतिसारित   उपसंस्कृत   सवेष   नीलवासस्   पक्वान्न   पीतवासस्   हव्यपाक   gaudily   कारींव   उकडहंडी   उकडींव   ओतींवथालीपीठ   अग्निपक्व   घुटें   सर्पिष्मत्   साखरी फुटाणे   शुद्धवासस्   श्रपयित्वा   वेशभृत्   respectably   भांडकोंडोळें   भांडकोडबुळें   माषाज्य   महानैवेद्य   फजिता   पक्त्वा   पिनद्धक   पुंवेष   परिपक्कता   प्रतिवासित   splendidly   सार्पिष्क   सुवासस्   सुवेश   सुसंवीत   कर्पूरनालिका   ओली भिक्षा   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP