Dictionaries | References
d

due

   
Script: Latin

due

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmবকেয়া , বাকী
bdआद्रा थानाय , आद्रा
benবকেয়া , বাকী , শেষ
gujબાકી , ખૂટતું , શેષ , અધૂરૂં , અપૂર્ણ
hinबक़ाया , बाक़ी , बाकी , शेष
kasباقٕے , بَقایہ
kokशिल्लक , बाकीचें , उरिल्लें
marउरलेली , राहिलेला , उर्वरित , बाकी
nepरहल , शेष , बाँकी
oriବଳକା , ବାକି
panਬਕਾਇਆ , ਬਾਕੀ
sanशेष , शिष्ट
telమిగిలిన , అవశిష్టమైన , అడుగున మిగుల్చి , వదలివేసిన , తీసివేయగా మిగిలిన , శైథిల్యము చెందగా మిగిలిన
urdبقایا , واجب الادا , باقی , باقی ماندہ , بقیہ
 noun  
Wordnet:
asmবকেয়া
bdदाहार , बाखि
benবকেয়া , বাকী
gujદેણું , દેણ , દેવું , કરજ
hinबक़ाया , बाक़ी , बाकी , देयशेष
kasبَقایہ
kokबाकी , शिल्लक
marउरलेली रकम , शिल्लक रकम , शिल्लक
nepरहल , बाँकी , शेष
oriଦେୟ , ବାକି
panਬਕਾਇਆ , ਬਾਕੀ
sanऋणशेषः
telమిగత , నిలువ , బాకీ , చెల్లించని బాకీలు
urdبقایا , باقی , واجب الادا , باقی ماندہ , بچاہوا , بقیہ

due

कार्यालयीन | English  Marathi |   | 
   उचित, देय, प्राप्य

due

   नियत
   यथोचित, यथायोग्य, योग्य
   ठराविक
   रीतसर
   देय, देणे असलेला
   आदेय, येणे असलेला

due

लोकप्रशासन  | English  Marathi |   | 
   (with to) देय, देणे असलेला
   (with from) आदेय, येणे असलेला

due

अर्थशास्त्र | English  Marathi |   | 
   देय, देणे असलेला
   आदेय, येणे असलेला

due

न्यायव्यवहार  | English  Marathi |   | 
   देय
   रीतसर, यथायोग्य, यथोचित
   नियत
  स्त्री. देय रक्कम
  न. देणे

due

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Due,a.देय, दातव्य, परिशोध्य;ex. by pot. pass. part., or अर्ह् 1 P; ‘respect is d. to our elders’ पूज्या हि गुरवः; ‘the debt d.’ परिशोध्यं ऋणं.
ROOTS:
देयदातव्यपरिशोध्यअर्ह्पूज्याहिगुरवपरिशोध्यंऋणं
   2अनुरूप, युक्त, उचित, योग्य, यथार्ह, यथा in comp.; ‘in d. time’ समये, यथासमयं; यथावधि, &c.
ROOTS:
अनुरूपयुक्तउचितयोग्ययथार्हयथासमयेयथासमयंयथावधि
   3 (Owing to) ex. by कारणं, हेतुः; ‘your failure is d. to your careless- -ness alone’ प्रमाद एव तवासिद्धेः कारणं- -हेतुः, प्रमादात् तवासिद्धिः प्राभूत्. -s.देयं, परिशोध्यं, ऋणं.
ROOTS:
कारणंहेतुप्रमादएवतवासिद्धेकारणंहेतुप्रमादात्तवासिद्धिप्राभूत्देयंपरिशोध्यंऋणं
   2प्राप्यं, ग्राह्यं, प्राप्तव्यं, योग्यांशः.
ROOTS:
प्राप्यंग्राह्यंप्राप्तव्यंयोग्यांश
   3कर्तव्यं, अवश्यं कार्यं.
ROOTS:
कर्तव्यंअवश्यंकार्यं
   4करः, शुल्कः-ल्कं, राजग्राह्यो भागः, राजस्वं.
ROOTS:
करशुल्कल्कंराजग्राह्योभागराजस्वं
   5 अधिकारः.
ROOTS:
अधिकार
   -Duly,adv.यथातथं, यथो- -चितं, यथार्हं, उचितं, सम्यक्.
ROOTS:
यथातथंयथोचितंयथार्हंउचितंसम्यक्
   2यथासमयं, समये, यथावसरं.
ROOTS:
यथासमयंसमयेयथावसरं

due

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DUE , a.
(That ought to be paid or received) देयः -या -यं, प्रतिदेयः-या -यं, दानीयः -या -यं, दातव्यः -व्या -व्यं, शोध्यः -ध्या -ध्यं, शोधनीयः-या -यं, संशोध्यः -ध्या -ध्यं, परिशोधनीयः -या -यं, प्राप्यः -प्या -प्यं,प्राप्तव्यः -व्या -व्यं, ग्राह्यः -ह्या -ह्यं. —
(Fit, becoming) योग्यः -ग्या -ग्यं,युक्तः -क्ता -क्तं, यथायोग्यः -ग्या -ग्यं, उचितः -ता -तं, यथोचितः -ता -तं,उपयुक्तः -क्ता -क्तं, यथार्हः -र्हा -र्हं, अनुरूपः -पा -पं;
‘in due time,’ उपयुक्ते समये, समया;
‘in due form,’ विधिवत्, यथाविधि.
ROOTS:
देययायंप्रतिदेयदानीयदातव्यव्याव्यंशोध्यध्याध्यंशोधनीयसंशोध्यपरिशोधनीयप्राप्यप्याप्यंप्राप्तव्यग्राह्यह्याह्यंयोग्यग्याग्यंयुक्तक्ताक्तंयथायोग्यउचिततातंयथोचितउपयुक्तयथार्हर्हार्हंअनुरूपपापंउपयुक्तेसमयेसमयाविधिवत्यथाविधि
   DUE , s.
(That which ought to be paid or received) देयं, प्रतिदेयं,दानीयं, शोधनीयं, ग्राह्यं, प्राप्यं, प्राप्तव्यं. —
(Debt) ऋणं. —
(That which ought to be done) कर्त्तव्यं;
‘respect is due to parents,’ मातापितरौ पूजनीयौ. —
(Tribute) शुल्कः -ल्कं, करः, तारिकं, तार्य्यं,राजग्राह्यभागः. —
(Right) अधिकारः, स्वाधिकारः.
ROOTS:
देयंप्रतिदेयंदानीयंशोधनीयंग्राह्यंप्राप्यंप्राप्तव्यंऋणंकर्त्तव्यंमातापितरौपूजनीयौशुल्कल्कंकरतारिकंतार्य्यंराजग्राह्यभागअधिकारस्वाधिकार
   DUE , adv.
(Directly) अवक्रं, अजिह्मं, अविलोमं, समरेखं.
ROOTS:
अवक्रंअजिह्मंअविलोमंसमरेखं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP